ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 261.

Kāmesu dosoti kilesakāme ca vatthukāme  ca 1- sevantassa natthi doso. Pātabyatanti
pivitabbataṃ paribhuñjitabbataṃ nirāsaṅkena cittena pipāsitassa pānīyapivanasadisaṃ
paribhuñjitabbataṃ. Imasmiṃ sutte vaṭṭameva kathitaṃ.
                         2. Dullabhasuttavaṇṇanā
     [115] Dutiye kataññū katavedīti "iminā mayhaṃ katan"ti tena kataṃ kammaṃ
ñatvā viditaṃ pākaṭaṃ katvā paṭikaraṇakapuggalo.
                       3. Appameyyasuttavaṇṇanā
     [116] Tatiye sukhena pametabboti 2- suppameyyo. Dukkhena pametabboti
duppameyyo. Pametuṃ 3- na sakkotīti appameyyo. Unnaḷoti uggatanaḷo, tucchamānaṃ
ukkhipitvā ṭhitoti attho. Capaloti pattamaṇḍanādinā cāpallena samannāgato.
Mukharoti mukhakharo. Vikiṇṇavācoti asaññatavacano. Asamāhitoti na cittekaggato. 4-
Vibbhantacittoti bhantamigasappaṭibhāgo. 5-  Pākatindriyoti vivaṭindriyo.
Sesamettha uttānamevāti.
                        4. Āneñjasuttavaṇṇanā
     [117] Catutthe tadassādetīti taṃ jhānaṃ assādeti. Taṃ nikāmetīti tadeva
paṭṭheti. Tena ca vittiṃ āpajjatīti tena jhānena tuṭṭhiṃ āpajjati. Tattha 6- ṭhitoti
tasmiṃ jhāne ṭhito. Tadadhimuttoti tattheva adhimutto. Tabbahulavihārīti tena bahulaṃ
viharanto. Sahabyataṃ upapajjatīti sahabhāvaṃ upapajjati, tasmiṃ devaloke nibbattatīti
attho. Nirayampi gacchatītiādi nirayādīhi avippamuttattā aparapariyāyavasena tattha
@Footnote: 1 cha.Ma.,i. kilesakāmena vatthukāme  2 cha.Ma.,i....metabboti  3 i. metuṃ
@4 cha.Ma.,i. cittekaggatārahito   5 cha.Ma.,i. bhantacitto
@bhantagāvibhantamigasappaṭibhāgo   6 cha.Ma.,i. tatra



The Pali Atthakatha in Roman Character Volume 15 Page 261. http://84000.org/tipitaka/read/attha_page.php?book=15&page=261&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6051&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6051&pagebreak=1#p261


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]