ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 263.

Sagganti cātummahārājikādīsu aññataraṃ saggalokaṃ. Imasmiṃ sutte sīlañca
sammādiṭṭhi cāti ubhayaṃpi missakaṃ kathitaṃ. Sattamaṃ uttānameva.
                      8. Paṭhamasoceyyasuttavaṇṇanā
     [121] Aṭṭhame soceyyānīti 1- sucibhāvā. Kāyasoceyyanti kāyadvāre
sucibhāvo. Sesapadadvayepi 2- eseva nayo. Imesu pana paṭipāṭiyā catūsu suttesu
āgārikapaṭipadā kathitā. Sotāpannasakadāgāmīnampi vaṭṭati.
                      9. Dutiyasoceyyasuttavaṇṇanā
     [122] Navame ajjhattanti niyakajjhattaṃ. Kāmacchandanti kāmacchandanīvaraṇaṃ.
Byāpādādīsupi eseva nayo. Sesamettha heṭṭhā vuttanayameva. Gāthāya pana kāyasucinti
kāyadvāre suciṃ, kāyena vā suciṃ. Sesapadadvayepi eseva nayo. Ninhātapāpakanti
pāpaṃ nhāpetvā 3- dhovetvā ṭhitaṃ. Iminā 4- suttenapi gāthāyapi khīṇāsavova
kathitoti.
                       10. Moneyyasuttavaṇṇanā
     [123] Dasame moneyyānīti munibhāvā. Kāyamoneyyanti kāyadvāre munibhāvo
sādhubhāvo paṇḍitabhāvo. Sesadvayepi eseva nayo. Idaṃ vuccati bhikkhave
kāyamoneyyanti idaṃ hi tividhakāyaduccaritappahānaṃ kāyamoneyyaṃ nāma. Apica tividhaṃ
kāyasucaritaṃpi kāyamoneyyaṃ, tathā kāyārammaṇaṃ ñāṇaṃ kāyamoneyyaṃ, kāyapariññā
kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāyena chandarāgassa pahānaṃ
kāyamoneyyaṃ, kāyasaṅkhāranirodho catutthajjhānasamāpatti ca 5- kāyamoneyyaṃ.
Vacīmoneyyepi eseva nayo.
@Footnote: 1 ka. soceyyanti sucibhāro   2 cha.Ma. sesadvayepi. evamuparipi
@3 cha.Ma. sabbe pāpe ninhāpetvā   4 Sī.,i. iti
@5 cha.Ma.,i. ayaṃ saddo na dissati



The Pali Atthakatha in Roman Character Volume 15 Page 263. http://84000.org/tipitaka/read/attha_page.php?book=15&page=263&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6096&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6096&pagebreak=1#p263


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]