ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 265.

                         2. Bhaṇḍanasuttavaṇṇanā
     [125] Dutiye pajahiṃsūti pajahanti. Bahulamakaṃsūti punappunaṃ karonti. Idhāpi
tayo vitakkā missakāva kathitā.
                      3. Gotamakacetiyasuttavaṇṇanā
     [126] Tatiye gotamake cetiyeti gotamakayakkhassa bhavane. Tathāgato hi paṭhamabodhiyaṃ
vīsati vassāni kadāci cāpāle cetiye, kadāci sārandade 1-  kadāci bahuputte,
kadāci sattambeti 2- evaṃ yebhuyyena devālayesuyeva 3- vihāsi. Imasmiṃ pana
kāle vesāliṃ upanissāya gotamakassa yakkhassa bhavanaṭṭhāne 4- vihāsi. Tena vuttaṃ
"gotamake cetiye"ti. Etadavocāti etaṃ "abhiññāyāhan"tiādikaṃ suttantaṃ avoca.
     Idañca pana bhagavātā suttaṃ atthuppattiyaṃ vuttanti veditabbaṃ. Kataraṃ 5-
atthuppattiyanti? mūlapariyāyaatthuppattiyaṃ. 6- Sambahulā kira brāhmaṇapabbajitā
attanā uggahitabuddhavacanaṃ nissāya jānanamadaṃ uppādetvā dhammassavanaggaṃ na gacchanti
"sammāsambuddho kathento amhehi ñātameva kathessati, no aññātan"ti. Bhikkhū
tathāgatassa ārocesuṃ. Satthā te bhikkhū pakkosāpetvā mukhapaṭiññaṃ gahetvā
mūlapariyāyaṃ desesi. Te bhikkhū desanāya neva āgataṭṭhānaṃ na gataṭṭhānaṃ
addasaṃsu. Apassantā "sammāsambuddho `mayhaṃ kathā niyyātī'ti mukhasampattameva
kathetī"ti cintayiṃsu. Satthā tesaṃ manaṃ jānitvā imaṃ suttantaṃ ārabhi.
     Tattha abhiññāyāti "ime pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo
bāvīsatindriyāni cattāri saccāni  nava hetū satta phassā satta vedanā satta
@Footnote: 1 Ma. ānande    2 cha.Ma. kadāci gotamaketi
@3 cha.Ma.,i. devakulesuyeva   4 Sī.,i. vasanaṭṭhāne
@5 cha.Ma.,i. katraatthuppattiyanti   6 Ma.mū. 12/1/1 mūlapariyāyasutta



The Pali Atthakatha in Roman Character Volume 15 Page 265. http://84000.org/tipitaka/read/attha_page.php?book=15&page=265&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6142&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6142&pagebreak=1#p265


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]