ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 15 : PALI ROMAN An.A. (manoratha.2)

Page 266.

Cetana satta  sanna satta cittani"ti janitva pativijjhitva paccakkham katva,
tatha "ime cattaro satipatthana"tiadina nayena te te dhamme janitva
pativijjhitva paccakkhameva katvati attho. Sanidananti sapaccayameva katva kathemi,
no apaccayam. Sappatihariyanti paccanikapatiharanena sappatihariyameva katva
kathemi, no appatihariyam. Alanca pana voti yuttanca pana tumhakam. Tutthiyati
"sammasambuddho bhagava, svakkhato dhammo, supatipanno samgho"ti tini ratanani
gunato anussarantanam tumhakam yuttameva tutthim katunti attho. Sesapadadvayepi
eseva nayo.
     Akampitthati chahi akarehi akampittha. Evarupo hi pathavikampo bodhimandepi
ahosi. Bodhisatte kira dakkhinadisabhagena bodhimandam abhirulhe dakkhinabhago 1-
hettha avicim papunanto viya ahosi, uttarabhago uggantva bhavaggam
abhihananto viya. Pacchimadisam gate pacchimabhago hettha 2- avicim papunanto viya
ahosi, pacinabhago uggantva bhavaggam abhihananto viya ahosi. Uttaradisam gate
uttarabhago 3- hettha avicim papunanto viya, dakkhinadisabhago uggantva bhavaggam
abhihananto viya. Pacinadisam gate pacinadisabhago hettha avicim papunanto viya,
pacchimabhago uggantva bhavaggam abhihananto viya. Bodhirukkhopi sakim hettha avicim
papunanto viya, sakim uggantva bhavaggam abhihananto viya. Tasmimpi divase evam
chahi akarehi cakkavalasahasse 4- mahapathavi akampittha.
                      4. Bharandukalamasuttavannana
     [127] Catutthe kevalakappanti sakalakappam. Ahindantoti 5- vicaranto. Na
addasati kimkarana na addasa? ayam kira bharandu kalamo sakyanam 6- aggapindam
@Footnote: 1 cha.Ma.,i. dakkhinadisabhago   2 i. ayam saddo na dissati   3 cha.Ma. uttaradisabhago
@4 cha.Ma.,i. cakkavalasahassi    5 cha.Ma.,i. anvahindanto   6 Ma. aggasanam



The Pali Atthakatha in Roman Character Volume 15 Page 266. http://84000.org/tipitaka/read/attha_page.php?book=15&page=266&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6164&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6164&modeTY=2&pagebreak=1#p266


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]