Khādanto vicarati, tassa vasanaṭṭhānaṃ sampattakāle ekā dhammadesanā samuṭṭhahissatīti
ñatvā bhagavā evaṃ adhiṭṭhāsi, yathā añño āvasatho na paññāyittha. Tasmā na addasa.
Purāṇasabrahmacārīti porāṇako sabrahmacārī. So kira āḷārakāḷāmakāle 1-
tasmiṃyeva assame ahosi, taṃ sandhāyevamāha. Santharaṃ paññāpehīti santharitabbaṃ
santharāhīti attho. Santharaṃ paññāpetvāti kappiyamañcake paccattharaṇaṃ paññāpetvā.
Kāmānaṃ pariññaṃ paññāpetīti ettha pariññā nāma samatikkamo, tasmā kāmānaṃ
samatikkamaṃ paṭhamajjhānaṃ paññāpeti. Na rūpānaṃ pariññanti rūpānaṃ samatikkamabhūtaṃ
arūpāvacarasamāpattiṃ na paññāpeti. Na vedanānaṃ pariññanti vedanānaṃ samatikkamaṃ
nibbānaṃ na paññāpeti. Niṭṭhāti gati nipphatti. Udāhu puthūti udāhu nānā.
5. Hatthakasuttavaṇṇanā
[128] Pañcame abhikkantāya rattiyāti ettha abhikkantasaddo khaya-
sundarābhirūpaabbhanumodanādīsu dissati. Tattha "abhikkantā bhante ratti, nikkhanto
paṭhamo yāmo, ciranisinno bhikkhusaṃgho, uddisatu bhante bhagavā bhikkhūnaṃ
pātimokkhan"ti 2- evamādīsu khaye dissati. "ayaṃ imesaṃ catunnaṃ puggalānaṃ
abhikkantataro ca paṇītataro cā"ti 3- evamādīsu sundare.
"ko me vandati pādāni iddhiyā yasasā jalaṃ
abhikkantena vaṇṇena sabbā obhāsayaṃ disā"ti 4-
evamādīsu abhirūpe. "abhikkantaṃ bho gotamā"ti 5- evamādīsu abbhanmodane idha
@Footnote: 1 Ma. āḷārakāḷāme kālaṅkate 2 vi.cu. 7/383/204 pātimokkhuddesayācana,
@khu.u. 25/45/164 uposathasutta, aṅ.aṭṭhaka. 23/110/207 uposathasutta (syā)
@3 aṅ.catukka. 21/100/114 potaliyasutta (syā) 4 khu.vimāna. 26/857/87
@maṇḍūkadevaputtavimānavatthu, sā.pa. 1/1/13 5 vi.mahāvi. 1/15/7 verañjakaṇḍa
The Pali Atthakatha in Roman Character Volume 15 Page 267.
http://84000.org/tipitaka/read/attha_page.php?book=15&page=267&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6187&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6187&pagebreak=1#p267