ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 267.

Khādanto vicarati, tassa vasanaṭṭhānaṃ sampattakāle ekā dhammadesanā  samuṭṭhahissatīti
ñatvā bhagavā evaṃ adhiṭṭhāsi, yathā añño āvasatho na paññāyittha. Tasmā na addasa.
Purāṇasabrahmacārīti porāṇako sabrahmacārī. So kira āḷārakāḷāmakāle 1-
tasmiṃyeva assame ahosi, taṃ sandhāyevamāha. Santharaṃ paññāpehīti santharitabbaṃ
santharāhīti attho. Santharaṃ paññāpetvāti kappiyamañcake paccattharaṇaṃ paññāpetvā.
Kāmānaṃ pariññaṃ paññāpetīti ettha pariññā nāma samatikkamo, tasmā kāmānaṃ
samatikkamaṃ paṭhamajjhānaṃ paññāpeti. Na rūpānaṃ pariññanti rūpānaṃ samatikkamabhūtaṃ
arūpāvacarasamāpattiṃ na paññāpeti. Na vedanānaṃ pariññanti vedanānaṃ samatikkamaṃ
nibbānaṃ na paññāpeti. Niṭṭhāti gati nipphatti. Udāhu puthūti udāhu nānā.
                         5. Hatthakasuttavaṇṇanā
     [128] Pañcame abhikkantāya rattiyāti ettha abhikkantasaddo khaya-
sundarābhirūpaabbhanumodanādīsu dissati. Tattha "abhikkantā bhante ratti, nikkhanto
paṭhamo yāmo, ciranisinno bhikkhusaṃgho, uddisatu bhante bhagavā bhikkhūnaṃ
pātimokkhan"ti 2- evamādīsu khaye dissati. "ayaṃ imesaṃ catunnaṃ puggalānaṃ
abhikkantataro ca paṇītataro cā"ti 3- evamādīsu sundare.
            "ko me vandati pādāni     iddhiyā yasasā jalaṃ
             abhikkantena vaṇṇena     sabbā obhāsayaṃ disā"ti 4-
evamādīsu abhirūpe. "abhikkantaṃ bho gotamā"ti 5- evamādīsu abbhanmodane idha
@Footnote: 1 Ma. āḷārakāḷāme kālaṅkate    2 vi.cu. 7/383/204 pātimokkhuddesayācana,
@khu.u. 25/45/164 uposathasutta, aṅ.aṭṭhaka. 23/110/207 uposathasutta (syā)
@3 aṅ.catukka. 21/100/114 potaliyasutta (syā)  4 khu.vimāna. 26/857/87
@maṇḍūkadevaputtavimānavatthu, sā.pa. 1/1/13  5 vi.mahāvi. 1/15/7 verañjakaṇḍa



The Pali Atthakatha in Roman Character Volume 15 Page 267. http://84000.org/tipitaka/read/attha_page.php?book=15&page=267&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6187&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6187&pagebreak=1#p267


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]