ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 269.

     Kappasaddo panāyaṃ abhisaddahanavohārakālapaññatticchedanavikappalesasamantabhāvādi-
anekattho. Tathā hissa "okappaniyametaṃ bhoto gotamassa, yathātaṃ arahato
sammāsambuddhassā"ti 1- evamādīsu abhisaddahanaṃ attho. "anujānāmi bhikkhave pañcahi
samaṇakappehi phalaṃ paribhuñjitun"ti 2- evamādīsu vohāro. "yena sudaṃ niccakappaṃ
viharāmī"ti evamādīsu kālo. "iccāyasmā kappo"ti 3- evamādīsu paññatti.
"alaṅkato kappitakesamassū"ti 4- evamādīsu chedanaṃ. "kappati dvaṅgulakappo"ti 5-
evamādīsu vikapPo. "atthi kappo nipajjitun"ti 6- evamādīsu leso. "kevalakappaṃ
jetavanaṃ 7- obhāsetvā"ti 8- evamādīsu samantabhāvo. Idha panassa samantabhāvo
atthoti 9- adhippeto. Tasmā kevalakappaṃ jetavananti ettha anavasesaṃ samantato
jetavananti attho.
    Obhāsetvāti ābhāya pharitvā. Vālikāyāti  10- saṇhavālukāyaṃ. Na saṇṭhāti
na patiṭṭhāti. Oḷārikanti brahmadevatāya hi paṭhaviyaṃ patiṭṭhānakāle attabhāvo
oḷāriko māpetuṃ vaṭṭati paṭhavī vā, tasmā  evamāha. Dhammāti iminā pubbe
uggahitabuddhavacanaṃ dasseti. Nappavattino ahesunti  sajjhāyamūḷhakavācāya 11-
parihīnā 12- ahesuṃ. Appaṭivāṇoti anivatto anukkaṇṭhito.
     Dassanassāti cakkhuviññāṇena dassanassa. Upaṭṭhānassāti catūhi paccayehi
upaṭṭhānassa. Adhisīlanti dasavidhaṃ sīlaṃ. Tañhi pañcasīlaṃ upādāya adhisīlanti
vuccati. Avihaṃ gatoti avihābrahmaloke nibbattosmīti dasseti.
@Footnote: 1 Ma.mū. 12/387/345 mahāsaccakasutta    2 vi.cu. 7/250/7 khuddakavatthukhandhaka
@3 khu.su. 25/1099/544 kappamāṇavakapañhā, khu. cūḷa. 30/372/181
@kappamāṇavakapañhaniddesa (syā)   4 khu.vimāna. 26/1094/121 paṭhamakuṇḍalīvimāna,
@khu.jā. 28/911/319 vidhurajātaka (syā)  5 vi.cu. 7/446/286 sattasatikakkhandhaka
@6 aṅ.aṭṭhaka. 23/185(95)/345 yamakavagga (syā)   7 cha.Ma.,i. veḷuvanaṃ
@8 saṃ.sa. 15/92/61 candimasatta   9 cha.Ma. attho   10 cha.Ma. vālukāyāti
@11 cha.Ma. sajjhāyamūḷhakā vācā   12 cha.Ma. pahīnāyeva



The Pali Atthakatha in Roman Character Volume 15 Page 269. http://84000.org/tipitaka/read/attha_page.php?book=15&page=269&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6237&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6237&pagebreak=1#p269


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]