ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 271.

                         10. Lekhasuttavaṇṇanā
     [133] Dasame abhiṇhanti abhikkhaṇaṃ nirantaraṃ. Āgāḷhenāti gāḷhena
kakkhaḷena. Pharusenāti pharusavacanena. Gāḷhaṃ katvā pharusaṃ katvā vuccamānopīti
attho. Amanāpenāti manaṃ anallīyantena avaḍḍhantena. Sandhiyatiyevāti 1- ghaṭiyatiyeva.
Saṃsandatiyevāti nirantarova hoti. Sammodatiyevāti ekībhāvameva gacchati. Sesaṃ
sabbattha uttānamevāti.
                         Kusināravaggo tatiyo.
                         ---------------
                        14. 4. Yodhājīvavagga
                        1. Yodhājīvasuttavaṇṇanā
     [134] Catutthassa paṭhame yuddhaṃ upajīvatīti yodhājīvo. Rājārahoti rañño
anucchaviko. Rājabhoggoti rañño upabhogaparibhogo. Aṅganteva saṅkhaṃ 2- gacchatīti hattho
viya pādo viya ca avassaṃ icchitabbattā aṅganti saṅkhaṃ gacchati. Dūre pātī hotī ti
udake usabhamattaṃ, thale aṭṭhusabhamattaṃ, tato vā uttarinti dūre kaṇḍaṃ pāteti,
duṭṭhagāmaṇiabhayassa hi yodhājīvo navausabhamattaṃ kaṇḍaṃ pāteti, 3- pacchimabhave
bodhisatto yojanappamāṇaṃ. Akkhaṇavedhīti avirādhitavedhī, akkhaṇaṃ vā vijju
vijjantarikāya vijjhituṃ samatthoti  attho. Mahato kāyassa padāletā ti ekato baddhaṃ
phalakasatampi mahiṃsacammasatampi aṅguṭṭhappamāṇabahalaṃ lohapaṭṭampi caturaṅgulabahalaṃ
asanapadarampi vidatthibahalaṃ udumbarapadarampi dīghato 4- vālikāsakaṭampi vijjhituṃ 5-
samatthoti attho.
@Footnote: 1 cha.Ma.,i. sandhiyatimevāti   2 cha.Ma.saṅkhyaṃ   3 cha.Ma.,i. pātesi
@4 cha.Ma. dīghantena, i. dīghattena   5 cha.Ma.,i. vinivijjhituṃ



The Pali Atthakatha in Roman Character Volume 15 Page 271. http://84000.org/tipitaka/read/attha_page.php?book=15&page=271&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6286&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6286&pagebreak=1#p271


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]