ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 272.

Yaṅkiñci rūpantiādi visuddhimagge vitthāritameva. Netaṃ mamātiādi
taṇhāmānadiṭṭhipaṭikkhepavasena 1- vuttaṃ. Sammappaññāya passatīti sammā hetunā
kāraṇena saha vipassanāya maggapaññāya passati. Padāletīti arahattamaggena padāleti.
                         2. Parisāsuttavaṇṇanā
     [135] Dutiye ukkācitavinītāti appaṭipucchitvā vinītā dubbinītiparisā.
Paṭipucchāvinītāti pucchitvā vinītā suvinītaparisā. Yāvatajjhāvinītāti 2- pamāṇavasena
vinītā, pamāṇaṃ ñatvā vinītā parisāti attho. "yāvatajjhā"ti pāliyā
yāva payogaajjhāsayenāti 3- attho, ajjhāsayaṃ ñatvā vinītā parisāti vuttaṃ hoti.
Tatiyaṃ uttānamevāti.
                        4. Uppādāsuttavaṇṇanā
     [137] Catutthe dhammaṭṭhitatāti sabhāvaṭṭhitatā. 4- Dhammaniyāmatāti sabhāvena
niyāmatā. 5- Sabbe saṅkhārāti catubhūmikasaṅkhāRā. Aniccāti hutvā abhāvaṭṭhena
aniccā. Dukkhāti sampaṭipīḷanaṭṭhena dukkhā. Anattāti avasavattanaṭṭhena anattā.
Iti imasmiṃ sutte tīṇi lakkhaṇāni missakāni kathitāni.
                       5. Kesakambalasuttavaṇṇanā
     [138] Pañcame tantāvutānaṃ vatthānan ti paccattatthe 6- sāmivacanaṃ,
tantehi vāyitavatthānīti attho. Kesakambaloti manussakesehi vāyitakambalo.
Puthusamaṇappavādānanti 7- idaṃpi paccattatthe sāmivacanaṃ. Paṭikiṭṭhoti pacchimako
lāmako. Moghapurisoti tucchapuriso mūḷhapuriso. 8- Paṭibāhatīti paṭisedheti. Khipaṃ
uḍḍeyyā ti kuminaṃ uḍḍeyya. 9- Chaṭṭhasattamāni uttānatthāneva.
@Footnote: 1 Ma....paṭipakkhavasena   2 ka. yāvatā ca vinītāti, cha.Ma. yāvatāvinītāti
@3 Sī.,i. yāva ajjhāsayeti, Ma. pāḷiyā payogaajjhāsayoti, cha. yāva ajjhāsayāti
@4 Ma. vipassanādhamme ṭhitatā     5 cha. sabhāvaniyāmatā  6 cha.Ma.,i. paccatte
@7 cha.Ma. puthusamaṇabrāhmaṇavādānanti, Sī.,i. samaṇappavādānanti
@8 cha.Ma. ayaṃ pāṭho na dissati   9 cha.Ma.,i. oḍḍeyya



The Pali Atthakatha in Roman Character Volume 15 Page 272. http://84000.org/tipitaka/read/attha_page.php?book=15&page=272&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6308&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6308&pagebreak=1#p272


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]