ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 278.

     Kāye kāyānupassītiādīni heṭṭhā ekakanipātavaṇṇanāyaṃ vuttanayena
veditabbāni. Ayaṃ vuccati bhikkhave majjhimā paṭipadāti bhikkhave ayaṃ kāma-
sukhallikānuyogañca attakilamathānuyogañcāti dve ante anupagatā sassatucchedantehi
vā vimuttā majjhimā paṭipadāti veditabbā.
                  17-18. 7. Kammapathapeyyālavaṇṇanā 1-
     [164-184] Samanuññoti samānajjhāsayo. Rāgassāti pañcakāmaguṇika-
rāgassa. Abhiññāyāti abhijānanatthaṃ. Suññato samādhītiādīhi tīhipi samādhīhi
vipassanāva kathitā. Vipassanā hi niccābhinivesaniccanimittaniccapaṇidhiādīnaṃ abhāvā
imāni nāmāni labhati. Pariññāyāti parijānanatthaṃ. Sesapadesupi eseva nayoti.
                   Manorathapūraṇiyā aṅguttaranikāyaṭṭhakathāya
                       tikanipātavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 cha.Ma. peyyālavaggavaṇṇanā



The Pali Atthakatha in Roman Character Volume 15 Page 278. http://84000.org/tipitaka/read/attha_page.php?book=15&page=278&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6436&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6436&pagebreak=1#p278


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]