ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 280.

     Cutā patantīti ye cutā, te patanti nāma. Patitāti ye patitā, te
cutā nāma. Cutattā patitā, patitattā cutāti attho. Giddhāti rāgarattā. Punarāgatāti
punajātiṃ punajaraṃ punabyādhiṃ punamaraṇaṃ āgatā nāma honti. Kataṃ kiccanti catūhi
maggehi kattabbakiccaṃ  kataṃ. Rataṃ rammanti ramitabbayuttake guṇajāte ramitaṃ.
Sukhenānvāgataṃ sukhanti sukhena  sukhaṃ anuāgataṃ sampattaṃ. Mānusakasukhena dibbasukhaṃ,
jhānasukhena vipassanāsukhaṃ, vipassanāsukhena maggasukhaṃ, maggasukhena phalasukhaṃ, phalasukhena
nibbānasukhaṃ sampattaṃ adhigatanti attho.
                        3. Paṭhamakhatasuttavaṇṇanā
     [3] Tatiyaṃ dukanipātavaṇṇanāyaṃ vuttameva. Gāthāsu pana nindiyanti
ninditabbayuttakaṃ. Nindatīti garahati. Pasaṃsiyoti pasaṃsitabbayutto. Vicināti mukhena
so kalinti so 1- evaṃ pavatto, tena mukhena kaliṃ vicināti nāma. Kalinā tena
sukhaṃ na vindatīti  tena ca kalinā sukhaṃ na paṭilabhati. Sabbassāpi sahāpi
attanāti sabbenapi sakena dhanena ceva attanā ca saddhiṃ yo parājayo,
so appamattakova kalīti attho. Yo sugatesūti yo pana sammaggatesu puggalesu
cittaṃ padūseyya, 2- ayaṃ cittappadosova tato kalito mahantataro kali. Idāni
tassa mahantatarabhāvaṃ dassento sataṃ sahassānantiādimāha. Tattha sataṃ sahassānanti
nirabbudagaṇanāya satasahassaṃ. Chattiṃsatīti aparāni ca chattiṃsata nirabbudāni. Pañca
cāti abbudagaṇanāya ca pañca abbudāni. Yamariyaṃ garahīti yaṃ ariye garahanto
nirayaṃ upapajjati, ettha ettakaṃ āyuppamāṇanti.
                        4. Dutiyakhatasuttavaṇṇanā
     [4] Catutthe mātari pitari cātiādīsu mittavindako mātari micchāpaṭipanno
nāma, ajātasattu pitari micchāpaṭipanno nāma, devadatto tathāgate
@Footnote: 1 cha.Ma. yo  2 cha.Ma. padusseyya



The Pali Atthakatha in Roman Character Volume 15 Page 280. http://84000.org/tipitaka/read/attha_page.php?book=15&page=280&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6472&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6472&pagebreak=1#p280


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]