ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 283.

Tassa sampajjate sutanti tassa puggalassa yasmā tena sutena sutakiccaṃ kataṃ,
tasmā tassa sutaṃ sampajjati nāma. Nāssa sampajjateti sutakiccassa akatattā
na sampajjati. Dhammadharanti sutadhammānaṃ ādhārabhūtaṃ. Sappaññanti supaññaṃ. Nekkhaṃ
jambonadassevāti jambunadaṃ vuccati jātisuvaṇṇaṃ, tassa jambunadassa nekkhaṃ viya,
pañcasuvaṇṇaparimāṇaṃ suvaṇṇaghaṭikaṃ viyāti attho.
                         7. Sobhaṇasuttavaṇṇanā
     [7] Sattame viyattāti paññāveyyattiyena samannāgatā. Vinītāti vinayaṃ
upetā suvinītā. Visāradāti vesārajjena somanassasahagatañāṇena samannāgatā.
Dhammadharāti sutadhammānaṃ ādhārabhūtā. Bhikkhu ca sīlasampannoti gāthāya kiñcāpi
ekekasseva ekeko guṇo kathito, sabbesaṃ pana sabbepi vaṭṭantīti.
                       8. Vesārajjasuttavaṇṇanā
     [8] Aṭṭhame vesārajjānīti ettha sārajjapaṭipakkho vesārajjaṃ, catūsu
ṭhānesu sārajjābhāvaṃ paccavekkhantassa uppannasomanassamayañāṇassetaṃ nāmaṃ.
Āsabhaṇṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ. Āsabhā vā pubbabuddhā, tesaṃ ṭhānanti
attho. Apica gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho. Vajasatajeṭṭhako
vā usabho, vajasahassajeṭṭhako vasabho, sabbagavaseṭṭho sabbaparissayasaho seto
pāsādiko mahābhāravaho asanisatasaddehipi asanisahassasaddehipi 1- asampakampiyo
nisabho, so idha usabhoti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa
idanti āsabhaṃ. Ṭhānanti catūhi pādehi paṭhaviṃ uppīḷetvā vavatthānaṃ. Idaṃ pana āsabhaṃ
viyāti āsabhaṃ. Yathāpi hi 2- nisabhasaṅkhāto usabho catūhi pādehi paṭhaviṃ uppīḷetvā
acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi catūhi vesārajjapādehi
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma. yatheva hi



The Pali Atthakatha in Roman Character Volume 15 Page 283. http://84000.org/tipitaka/read/attha_page.php?book=15&page=283&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6540&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6540&pagebreak=1#p283


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]