ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 290.

                            2. Caravagga
                          1. Carasuttavaṇṇanā
     [11] Dutiyassa paṭhame adhivāsetīti cittaṃ adhiropetvā vāseti. Nappajahatīti
na pariccajati. Na vinodetīti na nīharati. Na byantīkarotīti na vigatantaṃ
paricchinnaparivaṭumaṃ 1- karoti. Na anabhāvaṃ gametīti na anuabhāvaṃ avaḍḍhiṃ vināsaṃ gameti.
Carampīti carantopi. Anātāpīti nibbiriyo. Anottāpīti upavādabhayarahito. Satatanti
niccaṃ. Samitanti nirantaraṃ. Evaṃ sabbattha atthaṃ ñatvā sukkapakkhavuttapariyāyena
attho veditabbo.
     Gāthāsu gehanissitanti kilesanissitaṃ. Mohaneyyesūti mohajanakesu ārammaṇesu.
Abhabboti abhājanabhūto. Phuṭṭhuṃ sambodhimuttamanti arahattasaṅkhātaṃ 2- uttamaṃ ñāṇaṃ
phusituṃ.
                          2. Sīlasuttavaṇṇanā
     [12] Dutiye sampannasīlāti paripuṇṇasīlā. Sampannapātimokkhāti paripuṇṇa-
pātimokkhā. Pātimokkhasaṃvarasaṃvutāti pātimokkhasaṃvarasīlena saṃvutā pihitā upetā
hutvā viharatha. Ācāragocarasampannāti ācārena ca gocarena ca sampannā
samupāgatā bhavatha. Aṇumattesu vajjesūti aṇuppamāṇesu dosesu. Bhayadassāvinoti
tāni aṇumattāni vajjāni bhayato dassanasīlā. Samādāya sikkhatha sikkhāpadesūti
sabbattha sikkhākoṭṭhāsesu taṃ taṃ samādātabbaṃ 3- samādāya gahetvā sikkhatha.
"sampannasīlānaṃ .pe. Sikkhāpadesū"ti ettakena dhammakkhānena 4- sikkhattaye
samādapetvā ceva paṭiladdhaguṇesu ca vaṇṇaṃ kathetvā idāni uttariṃ kātabbatthaṃ 5-
dassento kimassātiādimāha. Tattha kimassāti kiṃ bhaveyya.
@Footnote: 1 Ma. na nibbinnaṃ pariccattaṃ vigatantaṃ           2 cha.Ma. arahattamaggasaṅkhātaṃ
@3 cha.Ma. sabbasikkhākoṭṭhāsesu samādātabbaṃ  4 Ma. dhammena   5 cha.Ma. uttari kātabbaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 290. http://84000.org/tipitaka/read/attha_page.php?book=15&page=290&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6702&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6702&pagebreak=1#p290


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]