ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 294.

                        6. Sokhummasuttavaṇṇanā
     [16] Chaṭṭhe sokhummānīti sukhumalakkhaṇapaṭivijjhanakāni ñāṇāni. Rūpasokhummena
samannāgato hotīti rūpe saṇhasukhumalakkhaṇapariggāhakena ñāṇena samannāgato
hoti. Paramenāti uttamena. Tena ca rūpasokhummenāti tena yāva anulomabhāvaṃ
pattena sukhumalakkhaṇapariggāhakena ñāṇena. 1- Na samanupassatīti natthibhāvena 2- na
passati. Na patthetīti 3- natthibhāveneva na pattheti. Vedanāsokhummādīsupi eseva nayo.
     Rūpasokhummataṃ ñatvāti rūpakkhandhassa saṇhasukhumalakkhaṇapariggāhakena ñāṇena
sukhumataṃ jānitvā. Vedanānañca sambhavanti vedanākkhandhassa ca pabhavaṃ jānitvā.
Saññā yato samudetīti yasmā kāraṇā saññākkhandho samudeti nibbattati, tañca
jānitvā. Atthaṃ gacchati yattha cāti yasmiṃ ṭhāne nirujjhati, tañca jānitvā.
Saṅkhāre parato ñatvāti saṅkhārakkhandhaṃ aniccatāya palujjanasabhāvena  4- parato
jānitvā. Iminā hi padena aniccānupassanā kathitā, dukkhato no ca
attatoti iminā dukkhānattānupassanā. Santoti kilesasantatāya santo. Santipade
ratoti nibbāne rato. Imasmiṃ 5- suttante catūsu ṭhānesu vipassanāva kathitā,
gāthāsu lokuttaradhammopīti.
                        7. Paṭhamaagatisuttavaṇṇanā
     [17-19] Sattame agatigamanānīti na gatigamanāni. Chandāgatiṃ gacchatīti
chandena agatiṃ gacchati, akattabbaṃ karoti. Sesesupi eseva nayo. Chandā dosā
bhayā mohāti chandena dosena bhayena mohena. Ativattatīti atikkamati. Aṭṭhame 6-
uttānameva. Navamaṃ 7- tathābujjhanakāranaṃ vasena dvīhipi nayehi kathitaṃ.
@Footnote: 1 Ma....pariggāhakaraṇena       2 cha.Ma....bhāveneva    3 ka. paṭṭhetīti
@4 cha.Ma. lujjanabhāvena         5 cha.Ma. iti
@6 cha.Ma. aṭṭhamaṃ              7 cha.Ma. navame



The Pali Atthakatha in Roman Character Volume 15 Page 294. http://84000.org/tipitaka/read/attha_page.php?book=15&page=294&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6796&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6796&pagebreak=1#p294


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]