ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 298.

             "na me ācariyo atthi      sadiso me na vijjati
              sadevakasmiṃ lokasmiṃ        natthi me paṭipuggalo"ti- 1-
ādīhi cassa suttehi aññesaṃ buddhānaṃ abhāvo dīpetabbo. Tasmāti yasmā
sabbepi buddhā saddhammagaruno, tasmā. Mahattamabhikaṅkhatāti mahantabhāvaṃ patthayamānena.
Saraṃ buddhānasāsananti buddhānaṃ sāsanaṃ sarantena.
     Yatoti yasmiṃ kāle. Mahattena samannāgatoti rattaññumahattaṃ vepullamahattaṃ
brahmacariyamahattaṃ lābhaggamahattanti iminā catubbidhena mahattena samannāgato.
Atha me saṃghepi gāravoti  atha mayhaṃ saṃghepi gāravo jāto. 2- Kasmiṃ
pana kāle bhagavatā saṃghe gāravo katoti? mahāpajāpatiyā dussayugadānakāle.
Tadā hi bhagavā attano upanītadussayugaṃ "saṃghe gotami dehi, saṃghe te dinne
ahañceva pūjito bhavissāmi saṃgho cā"ti vadanto saṃghe gāravaṃ akāsi nāma.
                       2. Dutiyauruvelasuttavaṇṇanā
     [22] Dutiye sambahulāti bahukā. Brāhmaṇāti huhukajātikena brāhmaṇena
saddhiṃ āgatā brāhmaṇā. Jiṇṇā vuḍḍhāti jarājiṇṇā vayovuḍḍhā. 3- Mahallakāti
jātimahallakā. Addhagatāti tayo vaye addhe atikkantā. Sutaṃ netanti 4- amhehi
sutaṃ etaṃ. Tayidaṃ bho gotama tathevāti bho gotama etaṃ amhehi sutaṃ kāraṇaṃ
tathāeva. Tayidaṃ bho gotama na sampannamevāti taṃ etaṃ abhivādanādīnaṃ akaraṇaṃ
ananucchavikameva.
     Akālavādītiādīsu akāle vadatīti akālavādī. Asabhāvaṃ vadatīti abhūtavādī.
Anatthaṃ vadati, no atthanti anatthavādī. Adhammaṃ vadati, no dhammanti adhammavādī.
Avinayaṃ vadati, no vinayanti avinayavādī. Anidhānavatiṃ vācaṃ bhāsitāti na hadaye
@Footnote: 1 vi.mahā. 4/11/11 pañcavaggiyakathā, Ma.Ma. 13/341/323 bodhirājakumārasutta   2 Ma. kato
@3 cha.Ma. jiṇṇāti jarājiṇṇā. vuḍḍhāti vayovuddhā   4 cha.Ma. sutametanti



The Pali Atthakatha in Roman Character Volume 15 Page 298. http://84000.org/tipitaka/read/attha_page.php?book=15&page=298&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6888&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6888&pagebreak=1#p298


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]