ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 31.

Maggapaññā bhāvīyati brūhīyati vaḍḍhīyati. Yā avijjā, sā pahīyatīti aṭṭhasu ṭhānesu
vaṭṭamūlikā mahāavijjā pahīyati. Avijjā hi maggapaññāya paccanīkā, maggapaññā
avijjāya. Avijjākkhaṇe maggapaññā natthi, maggapaññākkhaṇe avijjā natthi.
Yadā pana avijjā uppajjati, tadā maggapaññāya uppattiṃ nivāreti, padaṃ pacchindati.
Yadā maggapaññā uppajjati, tadā avijjaṃ samūlikaṃ ubbaṭṭetvā samugghātayamānāva
uppajjati. Tena vuttaṃ "avijjā pahīyatī"ti. Iti maggacittaṃ maggapaññāti dvepi
sahajātadhammāva kathitā.
      Rāgupakkiliṭṭhaṃ vā bhikkhave cittaṃ na vimuccatīti rāgena upakkiliṭṭhattā
maggacittaṃ na vimuccatīti dasseti. Avijjūpakkiliṭṭhā vā paññā na bhāvīyatīti
avijjāya upakkiliṭṭhattā maggapaññā na bhāvīyatīti dasseti. Iti kho bhikkhaveti
evaṃ kho bhikkhave. Rāgavirāgā cetovimuttīti rāgassa khayavirāgena cetovimutti nāma
hoti. Phalasamādhissetaṃ nāmaṃ. Avijjāvirāgā paññāvimuttīti avijjāya khayavirāgena
paññāvimutti nāma hoti. Imasmiṃ sutte nānākkhaṇikā samādhivipassanā 1- kathitāti.
                          Bālavaggo tatiyo.
                           -----------
                        4. Samacittavaggavaṇṇanā
      [33] Catutthassa paṭhame asappurisabhūmīti asappurisānaṃ patiṭṭhānaṭṭhānaṃ. 2-
Sappurisabhūmiyaṃpi eseva nayo. Akataññūti kataṃ na jānāti. Akatavedīti kataṃ pākaṭaṃ
katvā na jānāti. Upaññātanti vaṇṇitaṃ thomitaṃ pasaṭṭhaṃ. Yadidanti yā ayaṃ.
Akataññutā akataveditāti parena katassa upakārassa ajānanañceva pākaṭaṃ katvā
ajānanañca. Kevalāti sakalā. Sukkapakkhepi vuttanayeneva attho veditabbo.
@Footnote: 1 Sī.,i. vipassanāsamādhi  2 Ma. patiṭṭhānaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 31. http://84000.org/tipitaka/read/attha_page.php?book=15&page=31&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=691&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=691&pagebreak=1#p31


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]