ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 310.

                          6. Kuhasuttavaṇṇanā
     [26] Chaṭṭhe kuhāti kuhakā. Thaddhāti kodhena ca mānena ca thaddhā. Lapāti
upalāpakā. Siṅgīti "tattha katamaṃ siṅgaṃ, yaṃ siṅgaṃ siṅgāratā caturatā 1- cāturiyaṃ
parikkhatatā 2- parikkhattiyan"ti 3- evaṃ vuttehi siṅgasadisehi pākaṭakilesehi
samannāgatā. Unnaḷāti uggatanaḷā tucchamānaṃ ukkhipitvā ṭhitā. Asamāhitāti
cittekaggatāmattassapi 4- alābhino. Na me te bhikkhave bhikkhū māmakāti te mayhaṃ
bhikkhū mama santakā na honti. "te mayhan"ti idampana satthāraṃ uddissa
pabbajitattā vuttaṃ. Te kho me bhikkhave bhikkhū māmakāti idhāpi meti attānaṃ
uddissa pabbajitattā vadati, sammāpaṭipannattā pana "māmakā"ti āha. Vuḍḍhiṃ
virūḷhiṃ vepullaṃ āpajjantīti sīlādīhi guṇehi vaḍḍhanato vuḍḍhiṃ, niccalabhāvena
virūḷhiṃ, sabbattha patthaṭatāya vepullaṃ pāpuṇanti. Te panete yāva arahattamaggā
viruhanti, arahattaphalappatte virūḷhā nāma honti. Iti imasmiṃ suttantepi 5-
gāthāsupi vaṭṭavivaṭṭameva kathitaṃ.
                        7. Santuṭṭhisuttavaṇṇanā
     [27] Sattame appānīti parittāni. Sulabhānīti sukhena laddhabbāni, yattha
katthaci sakkā honti labhituṃ. Anavajjānīti niddosāni. Piṇḍiyālopabhojananti
jaṅghapiṇḍiyabalena caritvā ālopamattaṃ laddhabhojanaṃ. Pūtimuttanti yaṅkiñci muttaṃ.
Yathā hi suvaṇṇavaṇṇopi kāyo pūtikāyoti vuccati, evaṃ abhinavampi muttaṃ
pūtimuttameva.
     Vighātoti vihatabhāvo, 6- cittassa dukkhaṃ na hotīti attho. Disā na
paṭihaññatīti yassa hi "asukaṭṭhānaṃ nāma gato cīvarādīni labhissāmī"ti cittaṃ
@Footnote: 1 cha.Ma. cāturatā        2 cha.Ma. parikkhattatā
@3 abhi. vi. 35/852/428 khuddakavatthuvibhaṅga   4 cha.Ma. cittekaggamattassāpi
@5  cha.Ma. suttepi        6 Ma. vihataghāto, cha. vigataghāto



The Pali Atthakatha in Roman Character Volume 15 Page 310. http://84000.org/tipitaka/read/attha_page.php?book=15&page=310&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=7177&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=7177&pagebreak=1#p310


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]