ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 326.

     Ukkalāti ukkalajanapadavāsino. Vassabhaññāti vasso ca bhañño cāti dve janā.
Ahetukavādāti "natthi hetu natthi paccayo sattānaṃ visuddhiyā"ti evamādivādino.
Akiriyavādāti "karoto na karīyati pāpan"ti evaṃ kiriyapaṭikkhepavādino.
Natthikavādāti "natthi dinnan"tiādivādino. Tesu imesu tīsupi dassanesu
okkantaniyāmā ahesuṃ. Kathaṃ panetesu 1- niyamo hotīti? yo hi evarūpaṃ laddhiṃ
gahetvā rattiṭṭhānadivāṭṭhānesu nisinno sajjhāyati vīmaṃsati, tassa "natthi hetu
natthi paccayo karoto na karīyati pāpaṃ .pe. Natthi dinnaṃ .pe. Kāyassa
bhedā ucchijjatī"ti tasmiṃ ārammaṇe micchāsati santiṭṭhati, cittaṃ ekaggaṃ hoti,
javanāni javanti. Paṭhamajavane satekiccho hoti, tathā dutiyādīsu, sattame buddhānampi
atekiccho anivatti ariṭṭhakaṇṭakasadiso hoti. Tattha koci ekaṃ dassanaṃ okkamati,
koci dve, koci tīṇipi. Niyatamicchādiṭṭhikova hoti, patto saggamaggāvaraṇañceva 2-
mokkhamaggāvaraṇañca, abhabbo tassa attabhāvassa anantaraṃ saggampi gantuṃ, pageva
mokkhaṃ. Vaṭṭakhāṇuko nāmesa satto paṭhavīgopako, yebhuyyena evarūpassa bhavato
vuṭṭhānaṃ natthi. Vassabhaññāpi edisā ahesuṃ.  nindābyārosanaupārambhabhayāti attano
nindābhayena ghaṭṭanabhayena upavādabhayena cāti attho. Abhijjhāvinaye sikkhanti
abhijjhāvinayo vuccati arahattaṃ, arahatte sikkhamāno appamatto nāma vuccatīti
suttante vaṭṭavivaṭṭaṃ kathetvā gāthāya phalasamāpatti kathitāti.
                         Uruvelavaggo tatiyo.
                         --------------
@Footnote: 1 cha.Ma. pana tesu       2 Ma. satto saggāravaraṇañceva



The Pali Atthakatha in Roman Character Volume 15 Page 326. http://84000.org/tipitaka/read/attha_page.php?book=15&page=326&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=7545&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=7545&pagebreak=1#p326


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]