ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 341.

Sarassatīnadiyā nimuggokāsato pabhūti paṭilomaṃ gacchantena yajitabbassa sabbayāgassetaṃ
adhivacanaṃ. Vājamettha pivantīti 1- vājapeyyaṃ. Ekena pariyaññena sattarasahi pasūhi
yajitabbassa beluvayūpassa sattarasakadakkhiṇassa 2- yaññassetaṃ adhivacanaṃ. Natthi ettha
aggaḷāti niraggaḷo, navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā ca purisehi
ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassetaṃ
adhivacanaṃ. Mahārambhāti mahākiccā mahākaraṇīyā. Apica pāṇātipātasamārambhassa
mahantatāyapi mahārambhāyeva. Na te honti mahapphalāti ettha niravasesatthe
sāvasesarūpanaṃ 3- kataṃ. Tasmā iṭṭhaphalena nipphalāva hontīti attho. Idañca pāṇātipāta-
samārambhameva sandhāya vuttaṃ. Yaṃ pana tattha antarantarā dānaṃ diyyati, taṃ iminā
samārambhena upahatattā mahapphalaṃ na hoti, mandaphalaṃ hotīti attho. Haññareti
haññanti. Yajanti anukulaṃ sadāti ye aññe anukulaṃ yajanti, pubbapurisehi
yiṭṭhattā pacchimapurisāpi yajantīti attho. Seyyo hotīti visesova hoti.
Na pāpiyoti pāpaṃ kiñci na hoti.
                        10. Udāyisuttavaṇṇanā
     [40] Dasame abhisaṅkhatanti rāsikataṃ. Nirārambhanti pāṇasamārambharahitaṃ.
Yaññanti deyyadhammaṃ. Tañhi yajitabbattā yaññanti vuccati. Kālenāti
yuttappayuttakālena. 4- Upasaṃyantīti upagacchanti. Kulaṃ 5- gatinti
vaṭṭakulañceva 6- vaṭṭagatiñca atikkantā. Puññassa 7- kovidāti catubhūmikassa
puññassa 8- kusalā. Yaññeti pakatidāne. Saddheti matakadāne. Huññaṃ 9- katvāti
hunitabbaṃ deyyadhammaṃ upakappetvā. Sukhette brahmacārisūti brahmacārisaṅkhāte
sukhettamhīti attho. Sampattanti 10- suṭṭhu pattaṃ.
@Footnote: 1 Sī. pibantīti, Ma. piyantīti              2 Sī.,Ma. sattarasasattarasadakkhiṇassa
@3 Ma. sāvasesavasena saññāṇaṃ               4 cha.Ma. yuttappattakālena
@5 Sī. kālaṃ       6 Sī. vaṭṭakāle ceva      7 cha.Ma. yaññassa
@8 cha.Ma. catubhūmakayaññe        9 cha.Ma. habyaṃ      10 cha.Ma. suppattanti



The Pali Atthakatha in Roman Character Volume 15 Page 341. http://84000.org/tipitaka/read/attha_page.php?book=15&page=341&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=7892&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=7892&pagebreak=1#p341


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]