ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 342.

Dakkhiṇeyyesu yaṃ katanti yaṃ dakkhiṇeyyaanucchavikesu upakappitaṃ, taṃ suhuttaṃ
suyiṭṭhaṃ suppattanti attho. Saddhoti buddhadhammasaṃghaguṇānaṃ saddahanatāya saddo.
Muttena cetasāti vissaṭṭhena cittena. Imināssa muttacāgaṃ 1- dīpetīti.
                         Cakkavaggo catuttho.
                         --------------
                          5. Rohitassavagga
                      1. Samādhibhāvanāsuttavaṇṇanā
     [41] Pañcamassa paṭhame ñāṇadassanapaṭilābhāyāti dibbacakkhupaṭhamañāṇa-
dassanassa paṭilābhāya. Divāsaññaṃ adhiṭṭhātīti divāti evaṃ saññaṃ adhiṭṭhāti.
Yathā divā tathā rattinti yathā divā ālokasaññā manasikatā, tameva taṃ
rattiṃpi manasikaroti. Dutiyapadepi eseva nayo. Sappabhāsanti dibbacakkhuñāṇo-
bhāsena sahobhāsaṃ. Kiñcāpi ālokasadisaṃ kataṃ, attho pana 2- evaṃ sallakkhetabbo.
Dibbacakkhuñāṇāloko hi idha adhippeto.
     Viditāti  pākaṭā hutvā. Kathaṃ pana vedanā viditā 3- uppajjanti, viditā
abbhatthaṃ gacchantīti? idha bhikkhu vatthuṃ pariggaṇhāti, ārammaṇaṃ pariggaṇhāti.
Tassa pariggahitavatthārammaṇatāya tā vedanā "evaṃ uppajjitvā evaṃ ṭhatvā evaṃ
nirujjhantī"ti viditā uppajjanti, viditā tiṭṭhanti, viditā abbhatthaṃ gacchanti
nāma. Saññāvitakkesupi eseva nayo.
     Udayabbayānupassīti udayañca vayañca passanto. Iti rūpanti evaṃ rūpaṃ
ettakaṃ rūpaṃ na ito  paraṃ rūpaṃ atthīti. Iti rūpassa samudayoti evaṃ rūpassa
@Footnote: 1 Sī. muttacāgataṃ        2 cha.Ma. panettha na     2 Ma. evaṃ viditā



The Pali Atthakatha in Roman Character Volume 15 Page 342. http://84000.org/tipitaka/read/attha_page.php?book=15&page=342&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=7917&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=7917&pagebreak=1#p342


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]