ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 354.

     Ariyadhamme ṭhitoti pañcasīladhamme patiṭṭhito. Pecca sagge pamodatīti paralokaṃ
gantvā yattha sagge paṭisandhiṃ gaṇhāti, tattha modati. Sotāpannasakadāgāmino
vā hontu anāgāmī 1- vā sabbesaṃ ayaṃ paṭipadā labbhatevāti.
                        2. Ānaṇyasuttavaṇṇanā
     [62] Dutiye adhigamanīyānīti pattabbāni. Kāmabhogināti vatthu kāme ca
kilesakāme ca paribhuñjantena. Atthisukhādīsu atthīti uppajjanakasukhaṃ atthisukhaṃ nāma.
Bhoge paribhuñjantassa 2- uppajjanakasukhaṃ bhogasukhaṃ nāma. Anaṇosmīti uppajjanakasukhaṃ
anaṇyasukhaṃ nāma. Niddoso anavajjosmīti uppajjanakasukhaṃ anavajjasukhaṃ nāma.
     Bhuñjanti bhuñjamāno. Paññā vipassatīti paññāya vipassati. Ubho bhāgeti
dve koṭṭhāse, heṭṭhimāni tīṇi ekaṃ koṭṭhāsaṃ, anavajjasukhaṃ ekaṃ koṭṭhāsanti
evaṃ paññāya sampassamāno dve koṭṭhāse jānātīti attho. Anavajjasukhassetanti
etaṃ tividhampi sukhaṃ anavajjasukhassa soḷasiṃ kalaṃ nāgghatīti.
                         3. Brahmasuttavaṇṇanā
     [63] Tatiyaṃ tikanipāte vaṇṇitameva. Sapubbadevatānīti padamattameva
ettha viseso. Catutthe sabbaṃ uttānameva.
                          5. Rūpasuttavaṇṇanā
     [65] Pañcame rūpe pamāṇaṃ gahetvā pasanno rūpappamāṇo nāma.
Rūpappasanno tasseva atthavevacanaṃ. 3- Ghose pamāṇaṃ gahetvā pasanno ghosappamāṇo
@Footnote: 1 Sī. anāgāmīti, Ma. anāgāmino       2 Ma. paribhuñjantena
@3 cha.Ma. atthavacanaṃ. evamuparipi



The Pali Atthakatha in Roman Character Volume 15 Page 354. http://84000.org/tipitaka/read/attha_page.php?book=15&page=354&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8189&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8189&pagebreak=1#p354


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]