ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 355.

Nāma. Cīvaralūkhapattalūkhesu pamāṇaṃ gahetvā pasanno lūkhappamāṇo nāma. Dhamme
pamāṇaṃ gahetvā pasanno dhammappamāṇo nāma. Itarāni tesaṃyeva atthavevacanāni.
Sabbasatte ca tayo koṭṭhāse katvā dve koṭṭhāsā rūpappamāṇā, eko na
rūpappamāṇo. Pañca koṭṭhāse katvā cattāro koṭṭhāsā ghosappamāṇā, eko
na ghosappamāṇo. Dasa koṭṭhāse katvā nava koṭṭhāsā lūkhappamāṇā, eko na
lūkhappamāṇo. 1- Satasahassakoṭṭhāse pana katvā 1- eko koṭṭhāsova dhammappamāṇo,
sesā na dhammappamāṇāti veditabbā.
     Rūpe pamāṇiṃsūti 2- ye rūpaṃ disvā pasannā, te rūpe pamāṇiṃsu nāma. Paminiṃsūti 3-
attho. Ghosena anvagūti ghosena anugatā, 4- ghosappamāṇaṃ gahetvā pasannāti
attho. Chandarāgavasūpetāti chandassa ca rāgassa ca vasaṃ upetā. 5- Ajjhattañca
na jānātīti niyakajjhatte tassa guṇaṃ na jānāti. Bahiddhā ca na passatīti
bahiddhāpissa paṭipattiṃ na passati. Samantāvaraṇoti samantato āvārito,
samantā vā āvaraṇamassāti samantāvaraṇo. Ghosena vuyhatīti ghosena niyyati,
na guṇena. Ajjhattañca na jānāti bahiddhā ca vipassatīti niyakajjhatte
guṇaṃ na jānāti, bahiddhā panassa paṭipattiṃ passati. Bahiddhā phaladassāvīti
tassa parehi kataṃ bahiddhā sakkāraphalaṃ passanto. Vinīvaraṇadassāvīti vivaṭadassāvīti.
Na so ghosena vuyhatīti so ghosena na niyyati.
                         6. Sarāgasuttavaṇṇanā
     [66] Chaṭṭhe mohajaṃ vāpiaviddasūti mohajaṃ vāpi aviddasū apaṇḍitā.
Savighātanti sadukkhaṃ. Dukkhudrayanti āyatiṃ ca dukkhavaḍḍhidāyakaṃ. Acakkhukāti
paññācakkhuvirahitā. Yathā dhammā tathā santāti yathā rāgādayo dhammā ṭhitā,
@Footnote: 1-1 cha.Ma. satasahassaṃ koṭṭhāse katvā pana         2 ka. rūpena pāmiṃsūti
@3 cha.Ma. pasīdiṃsūti           4 ka. anugantvā     5 ka. upagatā



The Pali Atthakatha in Roman Character Volume 15 Page 355. http://84000.org/tipitaka/read/attha_page.php?book=15&page=355&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8209&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8209&pagebreak=1#p355


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]