ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 359.

                         8. 3. Apaṇṇakavagga
                         1. Padhānasuttavaṇṇanā
     [71] Tatiyavaggassa paṭhame apaṇṇakapaṭipadanti aviruddhapaṭipadaṃ. 1- Yoni cassa
āraddhā hotīti kāraṇañcassa paripuṇṇaṃ hoti. Āsavānaṃ khayāyāti arahattatthāya.
Dutiyaṃ uttānameva.
                        3. Sappurisasuttavaṇṇanā
     [73] Tatiye avaṇṇoti aguṇo. Pātukarotīti katheti, pākaṭaṃ karoti. Pañhābhinītoti
pañhatthāya abhinīto. Ahāpetvā alambitvāti aparihīnaṃ alambitaṃ katvā. Ettha ca
asappuriso pāpicchatāya attano avaṇṇaṃ chādeti, sappuriso lajjitāya attano
vaṇṇaṃ. Idāni yasmā asappuriso hirottapparahito saṃvāsena avajānāti, sappuriso pana
hirottappasamannāgato saṃvāsenāpi nāvajānāti. Tasmā sappurisabhāvasādhakaṃ 2-
adhunāgatavadhukopammaṃ dassetuṃ seyyathāpi bhikkhave vadhukātiādimāha. Tattha vadhukāti
suṇisā. Tibbanti bahalaṃ. Sesamettha uttānamevāti.
                        4-5. Aggasuttavaṇṇanā
     [74-75] Catutthe sīlagganti aggappattaṃ uttamasīlaṃ. Eseva nayo sabbattha.
Pañcame rūpagganti yaṃ rūpaṃ sammasitvā arahattaṃ pāpuṇāti, idaṃ rūpaggaṃ nāma.
Sesesupi eseva nayo. Bhavagganti ettha pana yasmiṃ attabhāve ṭhito arahattaṃ
pāpuṇāti, etaṃ bhavaggaṃ nāmāti.
                        6. Kusinārasuttavaṇṇanā
     [76] Chaṭṭhe upavattaneti pācīnagatāya sālapantiyā uttarena nivattitvā
ṭhitāya vemajjhaṭṭhāne. Antare 3- yamakasālānanti dvinnaṃ sālarukkhānaṃ antare.
Kaṅkhāti dveḷhakaṃ. Vimatīti vinicchituṃ asamatthatā. "buddho nu kho na buddho
@Footnote: 1 cha.Ma. aviraddhappaṭipadaṃ         2 cha.Ma. asappurisabhāvasādhakaṃ      3 cha.Ma. antarena



The Pali Atthakatha in Roman Character Volume 15 Page 359. http://84000.org/tipitaka/read/attha_page.php?book=15&page=359&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8293&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8293&pagebreak=1#p359


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]