ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 361.

                         8. Dakkhiṇasuttavaṇṇanā
     [78] Aṭṭhame dakkhiṇāvisuddhiyoti dānasaṅkhātāya dakkhiṇāya visuddhiyā
kāraṇāni. 1- Dāyakato visujjhatīti mahapphalabhāvena visujjhati, mahapphalā hotīti
attho. Kalyāṇadhammoti sucidhammo. Pāpadhammoti lāmakadhammo. Dāyakato visujjhatīti
ettha vessantaramahārājā kathetabbo. So hi jūjakabrāhmaṇassa dārake datvā
mahāpaṭhaviṃ kampesi. Paṭiggāhakato visujjhatīti ettha kalyāṇīnadīmukhadvāravāsī kevaṭṭo
kathetabbo. So kira dīghasumanattherassa tikkhattuṃ piṇḍapātaṃ datvā maraṇamañce
nipanno "ayyassa maṃ dīhasumanattherassa dinnapiṇḍapāto uddharatī"ti āha.
Neva dāyakatoti ettha vaḍḍhamānavāsī luddako kathetabbo. So kira petassa
dakkhiṇaṃ dento ekassa dussīlasseva tayo vāre adāsi. Tatiyavāre "amanusso
dussīlo maṃ vilumpatī"ti viravi. Ekassa sīlavato bhikkhuno datvā pāpitakāleyevassa
pāpuṇi. Dāyakato ceva visujjhati paṭiggāhakato cāti ettha asadisadānaṃ
kathetabbanti.
                         9. Vaṇijjasuttavaṇṇanā
     [79] Navame tādisā vāti taṃsadisāva taṃsarikkhakāva. Chedagāminī hotīti chedaṃ
gacchati. Yaṃ patthitaṃ, taṃ sabbaṃ nassatīti attho. Na yathādhippāyā hotīti yathājjhāsayā
na hoti. Parādhippāyā hotīti parajjhāsayā attajjhāsayato 2- adhikataraphalā hoti.
Samaṇaṃ vā brāhmaṇaṃ vāti ettha samitapāpabāhitapāpatā hi samaṇabrāhmaṇatā
veditabbā. Vada 3- bhante paccayenāti bhante catubbidhena cīvarādinā paccayena
vadeyyāsīti evaṃ pavāreti nimanteti. Yena pavāretīti  paricchinditvā yattakena
pavāreti. Taṃ na detīti taṃ sabbaso na deti. Taṃ na yathādhippāyaṃ detīti
@Footnote: 1 cha.Ma. visujjhanakāraṇāni   2 cha.Ma. ajjhāsayato    3 vadatu



The Pali Atthakatha in Roman Character Volume 15 Page 361. http://84000.org/tipitaka/read/attha_page.php?book=15&page=361&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8338&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8338&pagebreak=1#p361


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]