ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 365.

Puttabhāvena ceva puttesu jeṭṭhakabhāvena ca na tāva abhisittabhāvena ca abhisekappatti
atthāya acalappatto niccalapatto. Makāro nipātamattaṃ. Kāyena phusitvāti nāmakāyena
phusitvā.
     Yācitova bahulaṃ cīvaraṃ paribhuñjatīti "idaṃ bhante paribhuñjathā"ti evaṃ dāyakehi
yācamānehi upanītaṃ cīvaraṃ bahuṃ paribhuñjati, kiñcideva ayācitaṃ, bākulatthero viya.
Piṇḍapātaṃ khadiravanamagge sīvalitthero viya. Senāsanaṃ aṭṭhakanāgarasutte 1- ānandatthero
viya. Gilānapaccayaṃ pilindavacchatthero viya. Tyassāti te assa. Manāpenevāti manaṃ
allīyanakena. Samudācarantīti kattabbakiccāni karonti pavattanti vā. Upahāraṃ
upaharantīti kāyikacetasikaṃ upahāraṃ upaharanti upanīyanti. Sannipātikānīti
tiṇṇampi sannipātena nibbattāni. Utupariṇāmajānīti utupariṇāmato
atisītaatiuṇhaututo jātāni. Visamaparihārajānīti accāsanaatiṭṭhānādikā
visamaparihārato jātāni. Opakkamikānīti vadhabandhanādiupakkamena nibbattāni.
Kammavipākajānīti vināpi imehi kāraṇehi kevalaṃ pubbekatakammavipākavaseneva jātāni.
Catunnaṃ jhānānanti ettha khīṇāsavānampi buddhānampi kiriyajjhānāneva adhippetāni.
Sesaṃ uttānatthamevāti.
                        8. Saṃyojanasuttavaṇṇanā
     [88] Aṭṭhame sāsane laddhapatiṭṭhattā sotāpannova samaṇamacaloti vutto,
nātibahuguṇattā na bahupattaṃ viya saroruhaṃ sakadāgāmī samaṇapuṇḍarikoti, tato
bahutaraguṇattā satapattaṃ 2- viya saroruhaṃ anāgāmī samaṇapadumoti, thaddhabhāvakarānaṃ
kilesānaṃ sabbaso samucchinnattā mudubhāvappatto khīṇāsavo samaṇasukhumāloti.
@Footnote: 1 Ma.Ma. 13/17/12, aṅ. ekādasaka. 24/16/285      2 Ma. pattasatamattaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 365. http://84000.org/tipitaka/read/attha_page.php?book=15&page=365&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8427&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8427&pagebreak=1#p365


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]