ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 369.

                          3. Tatiyapaṇṇāsaka
                         11. 1. Valāhakavagga
                      1-2. Valāhakasuttadvayavaṇṇanā
     [101-2] Tatiyapaṇṇāsakassa paṭhame valāhakāti meghā. Bhāsitā hoti no
kattāti "idañcidañca karissāmī"ti kevalaṃ bhāsatiyeva, na karoti. Kattā hoti
no bhāsitāti akathetvāva "idañcidañca mayāva kātuṃ vaṭṭatī"ti  kattā hoti. Evaṃ
sabbattha attho veditabbo. Dutiyaṃ uttānatthameva.
                         3. Kumbhasuttavaṇṇanā
     [103] Tatiye kumbhāti ghaṭā. Tuccho pihitoti rittako pihitamukho. Pūro
vivaṭoti udakapuṇṇo apārutamukho. Sesapadadvayepi eseva nayo.
                        4. Udakarahadasuttavaṇṇanā
     [104] Catutthe uttāno gambhīrobhāsotiādīsu purāṇapaṇṇarasasambhinnavaṇṇo
kāḷaudako gambhīrobhāso nāma, acchavippasannamaṇivaṇṇaudako uttānobhāso nāma.
                         5. Ambasuttavaṇṇanā
     [105] Pañcame āmaṃ pakkavaṇṇīti āmakaṃ hutvā olokentānaṃ pakkasadisaṃ
khāyati. Evaṃ sabbapadāni daṭṭhabbāni. Chaṭṭhaṃ uttānameva.
                         7. Mūsikasuttavaṇṇanā
     [107] Sattame yo āvāṭaṃ khaṇati, na ca tattha vasati, so gādhaṃ kattā
no vasitāti vuccati. Khantātipi pāṭho. Iminā nayena sabbapadāni veditabbāni.



The Pali Atthakatha in Roman Character Volume 15 Page 369. http://84000.org/tipitaka/read/attha_page.php?book=15&page=369&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8516&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8516&pagebreak=1#p369


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]