ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 374.

Patiṭṭhāti. Duggatibhayaṃ paccavekkhantassa ajjhattaṃ hiri samuṭṭhāti, sāssa tīsu
dvāresu saṃvaraṃ janeti, tīsu dvāresu saṃvaro catupārisuddhisīlaṃ hoti. So tasmiṃ
sīle patiṭṭhāya vipassanaṃ vaḍḍhetvā aggaphale patiṭṭhāti.
                         2. Ūmibhayasuttavaṇṇanā
     [122] Dutiye udakorohantassāti udakaṃ otarantassa. Pāṭikaṅkhitabbānīti
icchitabbāni. Susukābhayanti caṇḍamacchabhayaṃ. Mukhāvaraṇaṃ maññe karontīti mukhapidahanaṃ
viya karonti. Odarikattassāti mahodaratāya mahagghasabhāvassa. Arakkhiteneva
kāyenātiādīsu kāyadvāre tividhassa saṃvarassa abhāvato arakkhitena kāyena. Vacīdvāre
catubbidhassa saṃvarassa abhāvato arakkhitāya vācāya.
                      3. Paṭhamanānākaraṇasuttavaṇṇanā
     [123] Tatiye tadassādetīti taṃ jhānaṃ sukhassādena assādeti. Nikāmetīti
pattheti. Vittiṃ āpajjatīti tuṭṭhiṃ āpajjati. Tadadhimuttoti tasmiṃ adhimutto, taṃ
vā adhimutto. Tabbahulavihārīti tena jhānena bahulaṃ viharanto. 1- Sahabyataṃ upapajjatīti
sahabhāvaṃ gacchati, tattha nibbattatīti attho.
     Kappo āyuppamāṇanti ettha paṭhamajjhānaṃ atthi hīnaṃ, atthi majjhimaṃ,
atthi paṇītaṃ. Tattha hīnena uppannānaṃ kappassa tatiyo koṭṭhāso āyuppamāṇaṃ,
majjhimena upaḍḍhakappo, paṇītena kappo taṃ sandhāyetaṃ vuttaṃ. Nirayampi
gacchatīti nirayagamanīyassa kammassa appahīnattā aparāparaṃ gacchati, na antarameva.
Tasmiṃyeva bhave parinibbāyatīti tasmiṃyeva rūpabhave ṭhatvā parinibbāyati, na heṭṭhā
otarati. Yadidaṃ gatiyā upapattiyā satīti yaṃ idaṃ gatiyā ca upapattiyā
@Footnote: 1 Ma. viharati



The Pali Atthakatha in Roman Character Volume 15 Page 374. http://84000.org/tipitaka/read/attha_page.php?book=15&page=374&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8618&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8618&pagebreak=1#p374


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]