ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 375.

Ca sati. Sekhassa ariyasāvakassa paṭisandhivasena heṭṭhā anotaritvā tasmiṃyeva
rūpabhave upari dutiyādīsu aññatarasmiṃ brahmaloke parinibbānaṃ, puthujjanassa pana
nirayādigamanaṃ, idaṃ nānākāraṇanti attho.
     Dve kappāti etthāpi dutiyajjhānaṃ vuttanayeneva tividhaṃ 1- hoti. Tattha
paṇītabhāvena nibbattānaṃ aṭṭha kappā āyuppamāṇaṃ, majjhimena cattāro, hīnena
dve. Taṃ sandhāyetaṃ vuttaṃ. Cattāro kappāti ettha yaṃ heṭṭhā vuttaṃ "kappo
dve kappā"ti, tampi āharitvā attho veditabbo. Kappoti catuguṇassāpi 2- nāmaṃ,
tasmā kappo dve kappā cattāro kappāti ayamettha attho daṭṭhabbo. Idaṃ
vuttaṃ hoti:- yo paṭhamaṃ vutto kappo, so dve vāre gaṇetvā ekena guṇena
dve kappā honti, dutiyena cattāro, puna te cattāro 3- kappāti imehi catūhi
guṇehi guṇitā ekena guṇena aṭṭha honti, dutiyena soḷasa, tatiyena dvattiṃsa,
catutthena catusaṭṭhīti. Evamidha paṇītajjhānavasena catusaṭṭhī kappā gahitāti veditabbā.
Pañca kappasatānīti idaṃ paṇītasseva upapattijjhānassa vasena vuttaṃ. Vehapphalesu
vā paṭhamajjhānabhūmiādīsu viya tiṇṇaṃ tiṇṇaṃ brahmalokānaṃ abhāvato ettakameva
āyuppamāṇaṃ. Tasmā evaṃ vuttaṃ.
                      4. Dutiyanānākaraṇasuttavaṇṇanā
     [124] Catutthe rūpameva rūpagataṃ nāma. Sesapadesupi ese nayo. Aniccatoti-
ādīsu hutvā abhāvaṭṭhena aniccato, ābādhaṭṭhena rogato, anto padussanaṭṭhena 4-
gaṇḍato, anupavisanaṭṭhena sallato, sadukkhaṭṭhena aghato, sampīḷanaṭṭhena ābādhato,
avidheyyaṭṭhena parato, palujjanaṭṭhena palokato, nissattaṭṭhena suññato,
@Footnote: 1 Sī. tividhabhāvanaṃ            2 cha.Ma. ca guṇassapi
@3 Sī. cattāro cattāro      4 Ma. āsavanaṭṭhena



The Pali Atthakatha in Roman Character Volume 15 Page 375. http://84000.org/tipitaka/read/attha_page.php?book=15&page=375&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8639&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8639&pagebreak=1#p375


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]