ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 377.

Yojanasatasahassāni andhakāraṃ vidhamitvā ālokaṃ dassenti, evaṃ mahānubhāvā. Ābhā
nānubhontīti pabhā nappahonti. Te kira cakkavāḷapabbatassa vemajjhena caranti,
cakkavāḷapabbatañca atikkamitvā lokantaranirayā. Tasmā tesaṃ tattha ābhā
nappahonti.
     Yepi tattha sattāti yepi tasmiṃ lokantaramahāniraye sattā uppannā. Kiṃ
pana kammaṃ katvā tattha uppajjantīti? bhāriyaṃ dāruṇaṃ mātāpitūnaṃ dhammikasamaṇa-
brāhmaṇānañca upari aparādhaṃ, aññañca divase divase pāṇavadhādisāhasikaṃ
kammaṃ katvā uppajjanti tāmbapaṇṇidīpe abhayacoranāgacorādayo viya. Tesaṃ attabhāvo
tigāvutiko hoti, vaggulīnaṃ viya dīghā nakhā honti. Te rukkhe vagguliyo
viya nakhehi cakkavāḷapabbatapāde lagganti. Yadā saṃsappantā aññamaññassa hatthapāsaṃ
gatā honti, atha "bhakkho no laddho"ti maññamānā tattha dhāvantā 1- viparivattitvā
lokasandhārake udake patanti, vāte paharantepi madhukaphalāni viya chijjitvā udake
patanti, patitamattāva accantakhāre udake piṭṭhapiṇḍi viya vilīyanti. Aññepi kira
bho santi sattāti bho yathā mayaṃ mahādukakhaṃ anubhavāma, evaṃ aññepi kira sattā
idaṃ dukkhaṃ anubhavanatthāya idhūpapannāti taṃdivasaṃ passanti. Ayaṃ pana obhāso
ekayāgupivanamattampi 2- na tiṭṭhati. Yāvatā niddāyitvā pabuddho ārammaṇaṃ
vibhāveti, tattakaṃ kālaṃ hoti. Dīghabhāṇakā pana "accharāsaṅghātamattameva vijjuobhāso
viya niccharitvā kiṃ idanti bhaṇantānaṃyeva antaradhāyatī"ti vadanti.
                    8. Dutiyatathāgataacchariyasuttavaṇṇanā
     [128] Aṭṭhame taṇhā diṭṭhīhi allīyitabbaṭṭhena ālayoti pañcakāmaguṇā,
sakalameva vā vaṭṭaṃ, āramanti etthāti ārāmo, ālayo ārāmo etissāti
@Footnote: 1 cha.Ma. byāvaṭā                 2 cha.Ma. ekayāgupānamattampi



The Pali Atthakatha in Roman Character Volume 15 Page 377. http://84000.org/tipitaka/read/attha_page.php?book=15&page=377&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8683&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8683&pagebreak=1#p377


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]