ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 391.

Ekacittakkhaṇikamaggasseva āsevanādīni nāma natthi, dutiyamaggādayo pana uppādento
tameva āsevati bhāveti bahulīkarotīti vuccati. Vipassanāpubbaṅgamanti vipassanaṃ
pubbaṅgamaṃ purecārikaṃ katvā. Samathaṃ bhāvetīti, pakatiyā vipassanālābhī vipassanāya
ṭhatvā samādhiṃ uppādetīti attho.
     Yuganaddhaṃ bhāvetīti yuganaddhaṃ katvā bhāveti. Tattha teneva cittena samāpattiṃ
samāpajjitvā teneva saṅkhāre sammasituṃ na sakkā. Ayaṃ pana yāvatā samāpattiyo
samāpajjati, tāvatā saṅkhāre sammasati. Yāvatā saṅkhāre sammasati, tāvatā samāpattiyo
samāpajjatīti. Kathaṃ? paṭhamajjhānaṃ samāpajjati, tato vuṭṭhāya saṅkhāre sammasati, saṅkhāre
sammasitvā dutiyajjhānaṃ samāpajjati. Tato vuṭṭhāya puna saṅkhāre sammasati. Saṅkhāre
sammasitvā tatiyajjhānaṃ .pe. Nevasaññānāsaññāyatanasamāpattiṃ samāpajjati, tato
vuṭṭhāya saṅkhāre sammasati. Evamayaṃ 1- samathavipassanaṃ yuganaddhaṃ bhāveti nāma.
     Dhammuddhaccaviggahitanti samathavipassanādhammesu dasavipassanūpakkilesasaṅkhātena
uddhaccena viggahitaṃ, suggahitanti attho. So āvuso samayoti iminā sattānaṃ
sappāyānaṃ paṭilābhakālo kathito. Yantaṃ cittanti yasmiṃ samaye taṃ vipassanāvīthiṃ
okkamitvā pavattaṃ cittaṃ. Ajjhattameva santiṭṭhatīti vipassanāvīthiṃ paccotaritvā
tasmiṃyeva gocarajjhattasaṅkhāte ārammaṇe santiṭṭhati. Sannisīdatīti ārammaṇavasena
sammā nisīdati. Ekodi hotīti ekaggaṃ hoti. Samādhiyatīti 2- sammā ādhiyati
suṭṭhapitaṃ hoti. Sesamettha uttānatthamevāti.
                         Paṭipadāvaggo dutiyo.
@Footnote: 1 Ma. evamassa     2 Sī. santiṭṭhati  patiṭṭhāti



The Pali Atthakatha in Roman Character Volume 15 Page 391. http://84000.org/tipitaka/read/attha_page.php?book=15&page=391&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8981&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8981&pagebreak=1#p391


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]