ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 439.

                        22. 2. Parisasobhanavagga
                         1. Parisāsuttavaṇṇanā
     [211] Dutiyassa paṭhame purisaṃ dūsentīti parisadūsanā. Parisaṃ sobhentīti
parisasobhanā.
                         2. Diṭṭhisuttavaṇṇanā
     [212] Dutiye manoduccaritapariyāpannāpi micchādiṭṭhi mahāsāvajjatāya visuṃ
vuttā, tassā ca paṭipakkhavasena sammādiṭṭhi.
                       3. Akataññutāsuttavaṇṇanā
     [213] Tatiye akataññutā akataveditāti akataññutāya akataveditāya. Ubhayampetaṃ
atthato ekameva. Sukkapakkhepi eseva nayo.
                     4-7. Pāṇātipātīsuttādivaṇṇanā
     [214-217] Catutthaṃ catunnaṃ kammakilesānaṃ tappaṭipakkhassa ca vasena vuttaṃ
pañcamaṃ sukkapakkhānaṃ ādito catunnaṃ micchattānaṃ vasena, chaṭṭhaṃ avasesānaṃ catunnaṃ,
sattamaṃ anariyavohāraariyavohārānaṃ. Tathā aṭṭhamanavamadasamāni sappaṭipakkhānaṃ asaddhammānaṃ
vasena vuttāni, sabbasuttesu pana sukkapakkhadhammā lokiyalokuttaramissakāva kathitā.
Navasu suttesu kiñcāpi "sagge"ti vuttaṃ, tayo pana maggā tīṇi ca phalāni
labbhantiyevāti.
                        Parisasobhanavaggo dutiyo.



The Pali Atthakatha in Roman Character Volume 15 Page 439. http://84000.org/tipitaka/read/attha_page.php?book=15&page=439&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=10074&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=10074&pagebreak=1#p439


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]