ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 57.

Nāma, arahattaphalakkhaṇe paññāvimutto nāma.
      [50] Aṭṭhame visamāti pakkhalanaṭṭhena 1- visamā. Samāti nippakkhalanaṭṭhena 2-
samā. Adhammakammānīti uddhammāni kammāni. Avinayakammānīti ubbinayāni kammāni.
      [51] Navame adhammikāti niddhammā. 3- Dhammikāti dhammayuttā.
      [52] Dasame adhikaraṇanti vivādādhikaraṇādi catubbidhaṃ adhikaraṇaṃ. Ādiyantīti
gaṇhanti. Saññāpentīti jānāpenti. Na ca saññattiṃ upagacchantīti saññāpanatthaṃpi
na sannipatanti. Na ca nijjhāpentīti na pekkhāpenti. Na ca nijjhattiṃ upagacchantīti
aññamaññaṃ nijjhāpanatthāya na sannipatanti. Asaññattibalāti asaññattiyeva balaṃ
etesanti asaññattibalā. Appaṭinissaggamantinoti yesañhi evaṃ hoti "sace
amhe hi gahitaṃ adhikaraṇaṃ dhammikaṃ bhavissati, gaṇhissāma. Sace adhammikaṃ,
vissajjessāmā"ti, te paṭinissaggamantino nāma honti. Ime pana na tathā
mantetīti appaṭinissaggamantino. Thāmasā parāmāsā abhinivissāti diṭṭhithāmena ca
diṭṭhiparāmāsena ca abhinivisitvā. Idameva saccanti idaṃ amhākaṃ vacanameva saccaṃ.
Moghamaññanti avasesānaṃ vacanaṃ moghaṃ tucchaṃ. Sukkapakkho uttānatthoyevāti.
                         Parisavaggo pañcamo.
                        Paṭhamapaṇṇāsako niṭṭhito.
                          ------------
@Footnote: 1 cha.Ma.,i. sapakkhalanaṭṭhena  2 Sī.,i. vinipakkhalanaṭṭhena  3 Ma. adhammayuttā



The Pali Atthakatha in Roman Character Volume 15 Page 57. http://84000.org/tipitaka/read/attha_page.php?book=15&page=57&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=1298&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=1298&pagebreak=1#p57


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]