ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 76.

Paññatto. Sativepullappattassa khīṇāsavassa acodanatthāya sativinayo paññatto.
Ummattakassa bhikkhuno amūḷhavinayo paññatto. Appaṭiññāya cuditakassa āpattiyā
akaraṇatthaṃ 1- paṭiññātakaraṇaṃ paññattaṃ. Bahutarānaṃ dhammavādīnaṃ laddhiṃ gahetvā adhikaraṇa-
vūpasamatthaṃ yebhuyyasikā paññattā. Pāpussannassa puggalassa niggaṇhanatthaṃ
tassapāpiyasikā pañyattā. Bhaṇḍanādivasena bahuṃ assāmaṇakaṃ katvā āpattiṃ
āpannānaṃ bhikkhūnaṃ ṭhapetvā thullavajjañca 2- gihipaṭisaṃyuttañca avasesāpattīnaṃ
vūpasamatthāya tiṇavatthārako paññatto.
                         Vinayapeyyālaṃ niṭṭhitaṃ.
                        -----------------
                          4. Rāgapeyyāla
      [231] Rāgassa bhikkhave abhiññāyāti pañcakāmaguṇikassa rāgasseva 3-
abhijānanatthaṃ paccakkhakaraṇatthaṃ. Pariññāyāti parijānanatthaṃ. Parikkhayāyāti
parikkhayagamanatthaṃ. Pahānāyāti pajahanatthaṃ. Khayāya vayāyāti khayavayagamanatthaṃ. Virāgāyāti
virajjanatthaṃ. Nirodhāyāti nirujjhanatthaṃ. Cāgāyāti cajanatthaṃ. Paṭinissaggāyāti
paṭinissajjanatthaṃ.
      [232-246] Thambhassāti kodhamānavasena thaddhabhāvassa. Sārambhassāti
kāraṇuttariyalakkhaṇassa sārambhassa. Mānassāti navavidhamānassa. Atimānassāti
atikkamitvā maññamānassa. Madassāti majjanākāramadassa. Pamādassāti sativippavāsassa,
pañcasu vā 4- kāmaguṇesu cittavossaggassa. Sesaṃ sabbattha uttānamevāti.
                         Rāgapeyyālaṃ niṭṭhitaṃ.
                   Manorathapūraṇiyā aṅguttaranikāyaṭṭhakathāya
                       dukanipātavaṇṇanā niṭṭhitā.
@Footnote: 1 Sī.,i. karaṇatthaṃ  2 cha.Ma. thullavajjaṃ ṭhapetvā
@3 cha.Ma.,i. pañcakāmaguṇikarāgassa  4 cha.Ma.,i. ayaṃ saddo na dissati



The Pali Atthakatha in Roman Character Volume 15 Page 76. http://84000.org/tipitaka/read/attha_page.php?book=15&page=76&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=1672&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=1672&pagebreak=1#p76


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]