ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 81.

"idheva bhante bhikkhu vivicceva kāmehi .pe. Catutthaṃ jhānaṃ upasampajja viharati.
Idaṃ bhante anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ diṭṭhadhammasukhavihārāya
saṃvattatī"ti. Abbhanumoditā hotīti tathāgato viya yoniso abbhanumoditā hoti.
Tathāgato hi ānandattherena pañhe vissajjite "sādhu sādhu ānanda, tenahi
tvaṃ ānanda imaṃ 1- chaṭṭhaṃ anussatiṭṭhānaṃ dhārehi. Idhānanda bhikkhu satova
abhikkamati satova paṭikkamatī"tiādimāha. Chaṭṭhādīni uttānatthāneva.
                          9. Khatasuttavaṇṇanā
      [9] Navame sukkapakkho pubbabhāge dasahi 2- kusalakammapathehi paricchinno, upari
yāva arahattamaggā labbhati. Bahuñca puññaṃ pasavatīti ettha lokiyalokuttaramissakaṃ
puññaṃ kathitaṃ.
                         10. Malasuttavaṇṇanā
      [10] Dasame dussīlassa bhāvo dussīlyaṃ, dussīlyameva malaṃ dussīlyamalaṃ.
Kenaṭṭhena malanti? anudahanaṭṭhena duggandhaṭṭhena kiliṭṭhakaraṇaṭṭhena ca. Tañhi nirayādīsu
Apāyesu anudahatīti anudahanaṭṭhenapi malaṃ. Tena 3- samannāgato puggalo mātāpitūnaṃpi
santike bhikkhusaṃghassāpi antare bodhicetiyaṭṭhānesupi jigucchanīyo hoti,
sabbadisāsu cassa "evarūpaṃ kira tena pāpakammaṃ katan"ti avaṇṇagandho vāyatīti
duggandhaṭṭhenapi malaṃ. Tena samannāgato puggalo gatagataṭṭhāne upatāpañceva labhati,
kāyakammādīni cassa asucīni honti apabhassarānīti 4- kiliṭṭhakaraṇaṭṭhenapi malaṃ. Apica
taṃ devamanussasampattiyo ceva nibbānasampattiṃ ca milāpetīti milāpanaṭṭhenapi malanti
veditabbaṃ. Issāmalamaccheramalesupi eseva nayo.
                          Bālavaggo paṭhamo.
@Footnote: 1 cha.Ma.,i. imampi  2 cha.Ma.,i. dasahipi
@3 cha.Ma. tena ca  4 ka. aparāyanānīti



The Pali Atthakatha in Roman Character Volume 15 Page 81. http://84000.org/tipitaka/read/attha_page.php?book=15&page=81&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=1787&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=1787&pagebreak=1#p81


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]