ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 83.

Kiṃ bhante aññena kammaṭṭhānena, kavaḷiṅkārāhāraṃ pariggaṇhituṃ vaṭṭatīti. Kimatthiko
esa āvusoti. Bhante kavaḷiṅkārāhāro upādārūpaṃ, ekasmiṃ ca upādārūpe diṭṭhe
tevīsati upādārūpāni pākaṭāni hontīti. So "vaṭṭissati āvuso ettakan"ti
taṃ uyyojetvā kavaḷiṅkārāhāraṃ pariggaṇhitvā upādārūpaṃ sallakkhetvā
vivajjetvā 1- arahattaṃ pāpuṇi. Atha naṃ theraṃ bahivihārā anikkhantameva pakkositvā
"āvuso mahāavassayosi mayhaṃ jāto"ti kaniṭṭhattherassa attanā paṭiladdhaguṇaṃ ārocesi.
Bahujanahitāyāti etassapi hi saddhīvihārikādayo "nāyaṃ ajānitvā karissatī"ti tena
katameva karonti, 2- tathā upaṭṭhākādayo tesaṃ ārakkhadevatā tāsaṃ mittā bhummaṭṭhakā
devatā tāsaṃ mittā ākāsaṭṭhakadevatāti yāva brahmaloke nibbattadevatā tena
katameva karontīti 2- bahujanahitāya paṭipanno hoti.
                        2. Sāraṇīyasuttavaṇṇanā
      [12] Dutiye khattiyassāti jātiyā khattiyassa. Muddhābhisittassāti
rājābhisekena muddhani abhisittassa. Sāraṇīyāni bhavantīti apammussanakāni 3- honti.
Jātoti nibbatto. Yājīvaṃ sāraṇīyanti daharakāle jānituṃpi na sakkā, aparabhāge pana
mātāpituādīhi ñātakehi taṃsaṃvāsehi vā 4- "tvaṃ asukajanapade asukanagare asukadivase
asukanakkhatte jāto"ti ācikkhite sutvā tato paṭṭhāya yāvajīvaṃ sarati na sammussati.
5- Tena vuttaṃ "yāvajīvaṃ sāraṇīyaṃ hotī"ti.
      Idaṃ bhikkhave dutiyanti abhisekaṭṭhānaṃ nāma rañño balavatuṭṭhikaraṃ hoti,
tenassa taṃ yāvajīvaṃ sāraṇīyaṃ. Saṅgāmavijayaṭṭhānepi eseva nayo. Ettha pana
saṅgāmanti yuddhaṃ. Abhivijinitvāti jinitvā sattumaddanaṃ katvā. Tameva
@Footnote: 1 cha.Ma. vivaṭṭetvā  2-2 cha.Ma. ime pāṭhā na dissanti
@3 cha.Ma. sāraṇīyāni bhavantīti saritabbāni asammussatīyāni, i. sārāṇīyāni
@hontīti saritabbāni apammussanakāni  4 cha.Ma.,i. ñātakehi vā dāsādīhi vā
@5 ka. saritabbaṃyeva hoti na pammussitabbaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 83. http://84000.org/tipitaka/read/attha_page.php?book=15&page=83&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=1834&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=1834&pagebreak=1#p83


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]