ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 84.

Saṅgāmasīsanti tameva saṅgāmaṭṭhānaṃ. Ajjhāvasatīti abhibhavitvā āvasati.
      Idāni yasmā sammāsambuddhassa rañño jātiṭṭhānādīhi kattabbakiccaṃ natthi,
imasmiṃ pana sāsane tappaṭibhāge tayo puggale dassetuṃ idaṃ kāraṇaṃ ābhataṃ, tasmā
te dassento evameva kho bhikkhavetiādimāha. Tattha anagāriyaṃ pabbajito hotīti
ettha catupārisuddhisīlaṃ 1- pabbajjānissitamevāti veditabbaṃ. Sāraṇīyaṃ hotīti
"ahaṃ asukaraṭṭhe asukajanapade asukavihāre asukamāḷake asukadivāṭṭhāne asukacaṅkame
asukarukkhamūle pabbajito"ti evaṃ yāvajīvaṃ saritabbameva hoti na pammussitabbaṃ.
      Idaṃ dukkhanti ettakaṃ dukkhaṃ, na ito uddhaṃ dukkhaṃ atthi. Ayaṃ dukkha-
samudayoti ettako dukkhasamudayo, na ito uddhaṃ dukkhasamudayo atthīti. Sesapadadvayepi
eseva nayo. Evamettha catūhi saccehi sotāpattimaggo kathito. Kasiṇaparikammavipassanā-
ñāṇāni pana maggasannissitāneva honti. Sāraṇīyaṃ hotīti "ahaṃ asukaraṭṭhe .pe.
Asukarukkhamūle sotāpanno jāto"ti yāvajīvaṃ sāraṇīyaṃ hoti asammussanīyaṃ.
      Āsavānaṃ khayāti āsavānaṃ khayena. Cetovimuttinti phalasamādhiṃ. Paññā-
vimuttinti phalapaññaṃ. 2- Sayaṃ abhiññā sacchikatvāti attanāva abhivisiṭṭhāya paññāya
paccakkhaṃ katvā. Upasampajja viharatīti paṭilabhitvā viharati. Sāraṇīyanti "mayā
asukaraṭṭhe .pe. Asukarukkhamūle arahattaṃ pattan"ti attano arahattappattaṭṭhānaṃ nāma
yāvajīvaṃ sāraṇīyaṃ hoti asammussanīyanti yathānusandhinā 3- desanaṃ niṭṭhapesi.
                         3. Āsaṃsasuttavaṇṇanā
      [13] Tatiye santoti atthi upalabbhanti. Saṃvijjamānāti tasseva vevacanaṃ.
Lokasminti sattaloke. Nirāsoti anāso appaṭṭhano. Āsaṃsoti āsiṃsamāno 4-
@Footnote: 1 cha.Ma.,i. catupārisuddhisīlampi  2 i. cetovimuttīti phalasamādhi.
@paññāvimuttīti phalapaññā.  3 cha.Ma.,i. yathānusandhināva  4 cha.,i. āsaṃsamāno,
@Ma. āsisamāno



The Pali Atthakatha in Roman Character Volume 15 Page 84. http://84000.org/tipitaka/read/attha_page.php?book=15&page=84&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=1858&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=1858&pagebreak=1#p84


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]