ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 9.

Vāti garucittīkāravasena na jānanti. Yaṃ vatthuṃ nissāya uppannā, tattheva
vippaṭipajjanti. Tasmā upamaṃ āharanto "yathā ajeḷakā"tiādimāha.
                    10. Vassūpanāyikasuttavaṇṇanā
     [10] Dasame 1- atthuppattiyaṃ vuttaṃ. Kataraatthuppattiyaṃ? manussānaṃ
ujjhāyane. Bhagavatā hi paṭhamabodhiyaṃ vīsati vassāni vassūpanāyikā apaññattā ahosi.
Bhikkhū anibaddhavāsā 2- gimhepi hemantepi 2- utuvassepi yathāsukhaṃ vicariṃsu. Te
disvā manussā "kathañhi nāma samaṇā sakyaputtiyā hemantaṃpi gimhaṃpi vassaṃpi cārikaṃ
carissanti haritāni tiṇāni sammaddantā ekindriyaṃ jīvaṃ viheṭhentā bahū khuddake
pāṇe saṅghātaṃ āpādentā. Ime hi nāma aññatitthiyā durakkhātadhammā vassāvāsaṃ
allīyissanti saṅgāhayissanti, 3- ime nāma sakuṇā rukkhagge 4- kulāvakāni
karitvā vassāvāsaṃ allīyissanti saṅgāhayissantī"tiādīni vatvā ujjhāyiṃsu.
Tamatthaṃ bhikkhū bhagavato ārocesuṃ. Bhagavā taṃ atthuppattiṃ katvā imaṃ suttaṃ dassento
paṭhamaṃ tāva "anujānāmi bhikkhave vassaṃ upagantun"ti 5- ettakameva āha. Atha bhikkhūnaṃ
"kadā nu kho vassaṃ upagantabban"ti uppannaṃ vitakkaṃ sutvā "anujānāmi bhikkhave
vassāne vassaṃ upagantun"ti āha. Athakho bhikkhūnaṃ etadahosi "kati nu kho
vassūpanāyikā"ti bhagavato etamatthaṃ ārocesuṃ. Taṃ sutvā sakalaṃpi imaṃ suttaṃ
dassento dvemā bhikkhavetiādimāha. Tattha vassūpanāyikāti vassūpagamanā. 6-
Purimikāti aparajjugatāya āsāḷhiyā upagantabbā purimakattikapuṇṇamīpariyosānā
paṭhamā temāSī. Pacchimikāti māsagatāya āsāḷhiyā upagantabbā pacchimakattikapariyosānā
pacchimā temāsīti.
                        Kammakaraṇavaggo paṭhamo.
@Footnote: 1  cha.Ma.,i. dasamaṃ         2-2 cha.Ma. ime pāṭhā na dissanti
@3 cha.Ma. saṅkasāyissanti, i. saṅkāsayissanti. evamuparipi
@4 cha.Ma.,i. rukkhaggesu   5 vi.mahā. 4/184/203 vassūpanāyikānujānanā
@6 cha.Ma.,i. vassūpagamanāni



The Pali Atthakatha in Roman Character Volume 15 Page 9. http://84000.org/tipitaka/read/attha_page.php?book=15&page=9&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=184&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=184&pagebreak=1#p9


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]