ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 90.

Tayo kilesānaṃ samudācārakkhaṇe papatitā nāma, khīṇāsavā pana ekanteneva
patiṭṭhitā nāma. Tasmāti yasmā appahīnakāyavaṅkādayo papatanti, pahīnakāyavaṅkādayo
patiṭṭhahanti, tasmā. Kāyavaṅkādīnaṃ pana evaṃ pahānaṃ veditabbaṃ:- pāṇātipāto
adinnādānaṃ micchācāro musāvādo pisuṇavācā micchādiṭṭhīti ime tāva cha
sotāpattimaggena pahīyanti, pharusavācā byāpādoti dve anāgāmimaggena,
abhijjhā samphappalāpoti dve arahattamaggenāti.
                        6. Apaṇṇakasuttavaṇṇanā
      [16] Chaṭṭhe apaṇṇakapaṭipadanti 1- aviruddhapaṭipadaṃ 2- ekaṃsapaṭipadaṃ
niyyānikapaṭipadaṃ kāraṇapaṭipadaṃ sārapaṭipadaṃ maṇḍapaṭipadaṃ apaccanīkapaṭipadaṃ anulomapaṭipadaṃ
dhammānudhammapaṭipadaṃ paṭipanno hoti, na takkaggāhena vā nayaggāhena vā. Evaṃ
gahetvā paṭipanno hi bhikkhu vā bhikkhuṇī vā upāsako vā upāsikā vā
manussadevanibbānasampattīhi hāyati 3- parihāyati, apaṇṇakapaṭipadaṃ paṭipanno
pana tāhi sampattīhi na parihāyati. Atīte kantāraddhānamaggaṃ paṭipannesu dvīsu
satthavāhesu yakkhassa vacanaṃ gahetvā bālasatthavāhena 4- saddhiṃ satthe anayabyasanaṃ
patte, 5- yakkhassa vacanaṃ agahetvā "udakadiṭṭhiṭṭhāne udakaṃ chaḍḍessāmā"ti 6-
satthake saññāpetvā maggaṃ paṭipanno paṇḍitasatthavāho viya. Yaṃ sandhāya vuttaṃ:-
          "apaṇṇakaṃ ṭhānameke       dutiyaṃ āhu takkikā
           etadaññāya medhāvī      taṃ gaṇhe 7- yadapaṇṇakan"ti. 8-
      Yoni cassa āraddhā hotīti ettha yonīti khandhakoṭṭhāsassapi kāraṇassapi
passāvamaggassapi nāmaṃ. "catasso kho imā sāriputta yoniyo"tiādīsu 9- hi
@Footnote: 1 Sī.,i. apaṇṇakataṃ paṭipadanti  2 cha.Ma. aviraddhapaṭipadaṃ  3 ka. ayaṃ pāṭho na dissati
@4 cha.Ma.,i....vāho  5 cha.Ma.,i. satthena...patto  6 i. chaḍḍessāmīti
@7 i. gaṇheyya  8 khu.jā. 27/1/1 apaṇṇakajātaka (syā)
@9 Ma.mū. 12/152/113 mahāsīhanādasutta



The Pali Atthakatha in Roman Character Volume 15 Page 90. http://84000.org/tipitaka/read/attha_page.php?book=15&page=90&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=1996&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=1996&pagebreak=1#p90


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]