ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 95.

                      7. Attabyābādhasuttavaṇṇanā
      [17] Sattame attabyābādhāyāti attadukkhāya. Parabyābādhāyāti paradukkhāya.
Kāyasucaritantiādīni pubbabhāge dasakusalakammapathavasena āgatāni, upari pana yāva
arahattā avāritāneva.
                        8. Devalokasuttavaṇṇanā
      [18] Aṭṭhame aṭṭiyeyyāthāti aṭṭāpīḷitā bhaveyyātha. Harāyeyyāthāti
lajjeyyātha. Jiguccheyyāthāti gūthe viya tasmiṃ vacane sañjātajigucchā bhaveyyātha.
Iti kirāti ettha itīti padasandhibyañjanasiliṭṭhatā, kirāti anussavatthe nipāto.
Dibbena kira āyunā aṭṭiyeyyāthāti 1- evamassa sambandho veditabbo. Pageva
kho panāti paṭhamataraṃyeva.
                       9. Paṭhamapāpaṇikasuttavaṇṇanā
      [19] Navame pāpaṇikoti āpaṇiko, āpaṇaṃ ugghāṭetvā bhaṇḍavikkāyakassa 2-
vāṇijassetaṃ adhivacanaṃ. Abhabboti abhabbajanabhūto. 3- Na sakkaccaṃ kammantaṃ
adhiṭṭhātīti yathā adhiṭṭhitaṃ suadhiṭṭhitaṃ hoti, evaṃ sāmaṃ attapaccakkhaṃ karonto
nādhiṭṭhāti. Tattha paccūsakāle padasaddena uṭṭhāya dīpaṃ jāletvā bhaṇḍaṃ pasāretvā
anisīdanto pubbaṇhasamayaṃ na sakkaccaṃ kammantaṃ adhiṭṭhāti nāma. Ayaṃ hi yaṃ
corā rattiṃ bhaṇḍaṃ haritvā "idaṃ amhākaṃ hatthato vissajjessāmā"ti āpaṇaṃ
gantvā appagghena denti, yaṃpi bahū verino manussā rattiṃ nagare vasitvā
pātova āpaṇaṃ gantvā bhaṇḍaṃ gaṇhanti, yaṃ pana 4- janapadaṃ gantukāmā manussā
pātova āpaṇaṃ gantvā bhaṇḍaṃ kiṇanti, tappaccayassa lābhassa assāmiko
āpaṇiko hoti. 5-
@Footnote: 1 cha.Ma. aṭṭīyathāti 2 Ma. vikkāyakassa 3 cha.Ma.,i. abhājanabhūto
@4 cha.Ma.,i. yaṃ vā pana 5 cha.Ma.,i. assāmiko hoti



The Pali Atthakatha in Roman Character Volume 15 Page 95. http://84000.org/tipitaka/read/attha_page.php?book=15&page=95&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=2117&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=2117&pagebreak=1#p95


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]