ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 99.

Arahattamaggakkhaṇe samādhindriyaṃ dhuraṃ ahosi, sesāni cattāri indriyāni tasseva
parivārāni ahesuṃ. Tasmā sopi samādhindriyaṃ adhimattanti kathento attanā
paṭividdhamaggameva kathesi. Sāriputtattherassa pana arahattamaggakkhaṇe paññindriyaṃ
dhuraṃ ahosi, sesāni cattāri indriyāni tasseva parivārāni ahesuṃ. Tasmā sopi
paññindriyaṃ adhimattanti kathento attanā paṭividdhamaggameva kathesi.
      Na khvetthāti na kho ettha. Ekaṃsenabyākātunti ekaṃsena 1- byākarituṃ.
Arahattāya paṭipannoti arahattamaggasamaṅgiṃ dasseti. Evametasmiṃ sutte tīhipi therehi
attanā attanā paṭividdhamaggova kathito, sammāsambuddho pana bhummantareneva kathesi.
                 2. Gilānasuttavaṇṇanā
      [22] Dutiye sappāyānīti hitāni abhivuḍḍhikarāni. Paṭirūpanti anucchavikaṃ.
Neva vuṭṭhāti tamhā ābādhāti iminā atekicchena vātāpamārādinā rogena
samannāgato niṭṭhappattagilāno 2- kathito. Vuṭṭhāti tamhā ābādhāti iminā
khipitakakacchutiṇapupphakajarādibhedo appako ābādho 3- kathito. Labhanto sappāyāni
bhojanāni no alabhantoti iminā pana yesaṃ paṭijagganena phāsukaṃ hoti, sabbepi
te ābādhā kathitā. Ettha ca paṭirūpo upaṭṭhāko nāma gilānupaṭṭhākaaṅgehi
samannāgato paṇḍito dakkho analaso veditabbo. Gilānupaṭṭhāko anuññātoti
bhikkhusaṃghena dātabboti anuññāto. Tasmiṃ hi gilāne attano dhammatāya yāpetuṃ
asakkonte bhikkhusaṃghena tassa bhikkhuno eko bhikkhu ca sāmaṇero ca "imaṃ
paṭijaggathā"ti apaloketvā dātabbā. Yāva pana te taṃ paṭijagganti, tāva gilānassa
ca tesañca dvinnaṃ yenattho, sabbaṃ bhikkhusaṃghasseva bhāro.
@Footnote: 1 cha.Ma.,i. ekantena  2 Sī. niṭṭhāpattagilāno. evamuparipi
@3 cha.Ma.,i. appamattakaābādho



The Pali Atthakatha in Roman Character Volume 15 Page 99. http://84000.org/tipitaka/read/attha_page.php?book=15&page=99&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=2210&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=2210&pagebreak=1#p99


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]