ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 1.

                   Manorathapūraṇī nāma aṅguttaranikāyaṭṭhakathā
                         pañcakādinipātavaṇṇanā
                       ------------------
                namo tassa bhagavato arahato sammāsambudadhassa.
                          Pañcakanipātavaṇṇanā
                          1. Paṭhamapaṇṇāsaka
                  1. Sekhabalavagga 1. Saṅkhittasuttavaṇṇanā
      [1] Pañcakanipātassa paṭhame sattannaṃ sekhānaṃ balānīti sekhabalāni. Saddhābalādīsu
assaddhiyena 1- na kampatīti saddhābalaṃ. Ahirikena 2- na kampatīti hiribalaṃ.
Anottappena 3- na kampatīti ottappabalaṃ. Kosajjena 4- na kampatīti viriyabalaṃ.
Avijjāya na kampatīti paññābalaṃ. Tasmāti yasmā imāni sattannaṃ sekhānaṃ balāni,
tasmā.
                         2. Vitthatasuttavaṇṇanā
       [2] Dutiye kāyaduccaritenātiādīsu upayogatthe karaṇavacanaṃ, hiriyitabbāni
kāyaduccaritādīni hiriyati jigucchatīti attho. Ottappaniddese hetvatthe
karaṇavacanaṃ, kāyaduccaritādīhi ottappassa hetubhūtehi ottappati bhāyatīti attho.
        Āraddhaviriyoti paggahitaviriyo anosakkitamānaso. Pahānāyāti pahānatthāya.
Upasampadāyāti paṭilābhatthāya. Thāmavāti viriyathāmena samannāgato. Daḷhaparakkamoti
thiraparakkamo. Anikkhittadhuro kusalesu dhammesūti kusalesu anoropitadhuro
anosakkitaviriyo.
@Footnote: 1 cha.Ma. assaddhiye  2 cha.Ma. ahirike  3 cha.Ma. anottappe  4 cha.Ma. kosajje



The Pali Atthakatha in Roman Character Volume 16 Page 1. http://84000.org/tipitaka/read/attha_page.php?book=16&page=1&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1&pagebreak=1#p1


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]