ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 104.

                       2. Dutiyasāraṇīyasuttavaṇṇanā
     [12] Dutiye yo te dhamme pūreti, taṃ sabrahmacārīnaṃ piyaṃ karontīti
piyakaraṇā. Garuṃ karontīti garukaraṇā. Saṅgahāyāti saṅgaṇhanatthāya. Avivādāyāti
avivādakaraṇatthāya. 1- Sāmaggiyāti samaggabhāvatthāya. Ekībhāvāyāti ekabhāvatthāya
ninnānākaraṇāya. Saṃvattantīti vattanti pavattanti.
                       3. Nissāraṇīyasuttavaṇṇanā
     [13] Tatiye nissāraṇīyā dhātuyoti nissaraṇadhātuyova. 2- Mettā hi kho me
cetovimuttīti ettha paccanīkadhammehi vimuttattā tikacatukkajjhānikā mettāva
mettācetovimutti nāma. Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti
yuttayānasadisā katā. Vatthukatāti patiṭṭhā katā. Anuṭṭhitāti adhiṭṭhitā. Paricitāti
samantato citā ācitā upacitā. Susamāraddhāti suppaguṇakaraṇena suṭṭhu
samāraddhā. Pariyādāya tiṭṭhatīti pariyādiyitvā gahetvā tiṭṭhati. Mā hevantissa
vacanīyoti yasmā abhūtabyākaraṇaṃ byākaroti, tasmā "mā evaṃ bhaṇī"ti
vattabbo. Yadidaṃ mettācetovimuttīti yā ayaṃ mettācetovimutti, idaṃ nissaraṇaṃ
byāpādassa, byāpādato nissaṭāti attho. Yo pana mettāya tikacatukkajjhānato
vuṭṭhito saṅkhāre sammasitvā tatiyamaggaṃ patvā "puna byāpādo natthī"ti
tatiyaphalena nibbānaṃ passati, tassa cittaṃ accantanissaraṇaṃ byāpādassa.
Etenupāyena sabbattha attho veditabbo.
     Animittācetovimuttīti balavavipassanā. Dīghabhāṇakā ca 3- arahattaphalasamāpattīti
vadanti. Sā hi rāganimittādīnañceva rūpanimittādīnañca niccanimittādīnañca abhāvā
animittāti vuttā. Nimittānusārīti vuttappabhedaṃ nimittaṃ anussaraṇasabhāvaṃ.
@Footnote: 1 cha.Ma. avivadanatthāya  2 Ma. nissaṭadhātuyova  3 cha.Ma. pana



The Pali Atthakatha in Roman Character Volume 16 Page 104. http://84000.org/tipitaka/read/attha_page.php?book=16&page=104&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=2321&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=2321&pagebreak=1#p104


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]