ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 107.

Phalasamāpattivihārato vuṭṭhito. Yathāvihāranti attano attano vasanavihāraṃ. Navāti
pabbajjāya navakā. Te pañcasatamattā ahesuṃ. Kākacchamānāti kākasaddaṃ
karontā dante khādantā. Therāti thirabhāvaṃ pattā. Tena noti tena nu.
Seyyasukhādīni heṭṭhā vuttatthāneva. Raṭṭhikoti yo raṭṭhaṃ bhuñjati. Pettanikoti
yo pitarā bhuttānubhuttaṃ bhuñjati. Senāpatikoti senāya jeṭṭhako. Gāmagāmaṇikoti
gāmabhojako. Pūgagāmaṇikoti gaṇajeṭṭhako. Avipassako kusalānaṃ dhammānanti kusalānaṃ dhammānaṃ
anesako agavesako hutvā. Bodhipakkhiyānaṃ dhammānanti sattatiṃsāya bodhipakkhiyadhammānaṃ.
                        8. Macchabandhasuttavaṇṇanā
     [18] Aṭṭhame macchikanti macchaghātakaṃ. Hatthinā yātīti hatthiyāyī. Paratopi
eseva nayo. Vajjheti vadhitabbe. Vadhāyānīteti 1- vadhāya upanīte.  pāpakena
manasāti lāmakena vadhakacittena. Pāliyaṃ pana vadhāyupanīteti 2- likhanti. Māgavikoti
migaghātako. Ko pana vādo manussabhūtanti yo manussabhūtaṃ pāpakena manasā
apekkhati, 3- tassa sampattiyā abhāvena 4- kimeva vattabbaṃ. Idaṃ pāpakassa kammuno
aniṭṭhaphalabhāvaṃ dassetuṃ vuttaṃ. Yesaṃ pana tādisaṃ kammaṃ karontānaṃpi yasapaṭilābho
hoti, tesaṃ taṃ akusalaṃ nissāya kusalaṃ vipaccatīti veditabbaṃ. Tena panassa
akusalakammena upahatattā vipāko na ciraṭṭhitiko hotīti. 5- Imasmiṃ sutte
akusalapakkhova kathito.
                      9. Paṭhamamaraṇassatisuttavaṇṇanā
     [19] Navame nādiketi 6- evaṃnāmake gāme. Giñjakāvasatheti iṭṭhakāmaye
pāsāde. Amatogadhāti nibbānogadhā, nibbānapatiṭṭhāti 7- attho. Bhāvetha noti
bhāvetha nu. Maraṇassatinti maraṇassatikammaṭṭhānaṃ. Aho vatāti paṭṭhanatthe nipāto.
@Footnote: 1 Sī. vadhāyopanīteti, cha.Ma. vadhāyanīteti  2 Sī. vadhāyunnīteti  3 cha.Ma. anupekkhati
@ 4 cha. abhāve  5 cha.Ma. hoti  6 cha.Ma. nātiketi  7 ka. nibbānaṃ paviṭṭhāti



The Pali Atthakatha in Roman Character Volume 16 Page 107. http://84000.org/tipitaka/read/attha_page.php?book=16&page=107&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=2391&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=2391&pagebreak=1#p107


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]