ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 108.

Bahu vata me kataṃ assāti tumhākaṃ sāsane mama kiccaṃ bahu kataṃ assa. Tadantaranti
taṃ antaraṃ khaṇaṃ okāsaṃ. Assasitvā vā passasāmīti ettha assāso vuccati
anto pavisanavāto, passāso bahi nikkhamanavāto. Iti ayaṃ bhikkhu yāva anto
paviṭṭhavāto bahi nikkhamati, bahi nikkhanto vāto anto pavisati, tāva jīvitaṃ
paṭṭhento evamāha. Dandhanti mandaṃ garukaṃ asīghaṃ pavattaṃ. Āsavānaṃ khayāyāti
arahattaphalatthāya. Imasmiṃ sutte maraṇassati arahattaṃ pāpetvā kathitāti.
                      10. Dutiyamaraṇassatisuttavaṇṇanā
     [20]  Dasame paṭigatāyāti 1- paṭipannāya. Iti paṭisañcikkhatīti evaṃ paccavekkhati.
So mamassa antarāyoti ettha tividho antarāyo jīvitantarāyo, samaṇadhammantarāyo,
puthujjanakālakiriyaṃ karontassa saggantarāyo ceva maggantarāyo cāti. Taṃ sabbaṃpi
sandhāyevamāha. Byāpajjeyyāti ajiṇṇakādivasena vipajjeyya. Adhimattoti balavā.
Chandoti kattukamyatāchando. Vāyāmoti payogaviriyaṃ. Ussāhoti ussāpanaviriyaṃ.
Ussoḷhīti sampādanaviriyaṃ. Appaṭivānīti anukkaṇṭhanā appaṭisaṅgharaṇā. 2- Sesaṃ
sabbattha uttānatthameva.
                         Sāraṇīyavaggo dutiyo.
                        ----------------
                          3. Anuttariyavagga
                       1-2. Sāmakasuttādivaṇṇanā
     [21-22] Tatiyassa paṭhame sāmagāmaketi sāmakānaṃ ussannattā evaṃ-
laddhanāme gāmake. Pokkharaṇiyāyanti pokkharaṇiyānāmake vihāre. Abhikkantāya
rattiyāti rattiyā paṭhamayāmaṃ atikkamma majjhimayāme sampatte. Abhikkantavaṇṇāti
abhikkantaatimanāpavaṇṇā. Kevalakappanti sakalakappaṃ. Pokkharaṇiyaṃ obhāsetvāti
@Footnote: 1 Sī. patihitāyāti, ka. paṭihitāyāti  2 Ma. anuggaṇhanā appaṭisaṅkharaṇā



The Pali Atthakatha in Roman Character Volume 16 Page 108. http://84000.org/tipitaka/read/attha_page.php?book=16&page=108&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=2414&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=2414&pagebreak=1#p108


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]