ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 115.

Yasmiṃ ṭhāne sakalaṃ vaṭṭadukkhaṃ nirujjhati, taṃ amatamahānibbānaṃ te bhikkhū
jānantīti. Imasmiṃ sutte cha anuttariyāni missakāni kathitānīti.
                        Anuttariyavaggo tatiyo.
                        ----------------
                       4. Sekhaparihāniyavagga 1-
                         1. Sekhasuttavaṇṇanā
     [31] Catutthassa paṭhame sekhassāti sattavidhassa sekhassa. Puthujjane pana
vattabbameva natthi. Parihānāyāti upariguṇehi parihānāya. 2-
                     2-3. Aparihānasuttadvayavaṇṇanā
     [32-33] Dutiye satthugāravatāti satthari garubhāvo. Dhammagāravatāti
navavidhalokuttaradhamme garubhāvo. Saṃghagāravatāti saṃghe garubhāvo. Sikkhāgāravatāti tīsu
sikkhāsu garubhāvo. 3- Appamādagāravatāti appamāde garubhāvo. Paṭisanthāra-
gāravatāti dhammāmisavasena duvidhe paṭisanthāre garubhāvo. Satthā 4- garu assāti
satthugaru. Dhammo 5- garu assāti dhammagaru. Tibbagāravoti bahalagāravo. Paṭisanthāre
gāravo assāti paṭisanthāragāravo. Tatiye sappatissoti sajeṭṭhako sagāravo.
Hirottappaṃ panettha missakaṃ kathitaṃ.
                     4. Mahāmoggallānasuttavaṇṇanā
     [34] Catutthe tisso nāma bhikkhūti therasseva saddhivihāriko. Mahiddhiko
mahānubhāvoti ijjhanaṭṭhena mahatī iddhi assāti mahiddhiko. Anupharaṇaṭṭhena
@Footnote: 1 cha.Ma. devatāvagga  2 Sī. uparūpariguṇehi parihānāya, cha.Ma. uparūpariguṇaparihānāya
@3 ka. gāravakaraṇaṃ  4 ka. satthari  5 ka. dhamme



The Pali Atthakatha in Roman Character Volume 16 Page 115. http://84000.org/tipitaka/read/attha_page.php?book=16&page=115&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=2579&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=2579&pagebreak=1#p115


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]