ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 12.

    Paccavekkhaṇanimittanti paccavekkhaṇañāṇameva. Suggahitaṃ hotīti yathā tena
jhānavipassanāmaggā suṭṭhu gahitā honti. Evaṃ paccavekkhaṇanimittaṃ aparāparena
paccavekkhaṇanimitteneva suṭṭhu gahitaṃ hoti. Añño vā aññanti añño eko
aññaṃ ekaṃ, attanoyeva hi attā na pākaṭo hoti. Ṭhito vā nisinnanti
ṭhitakassāpi nisinno pākaṭo hoti, tenevaṃ vuttaṃ. Sesesupi eseva nayo.
Udakamaṇikoti samekhalā udakacāṭi. Samatittikoti samabharito. Kākapeyyāti mukhavaṭṭiyaṃ
nisīditvā kākena gīvaṃ anāmetvāva pātabbo.
    Subhūmiyanti samabhūmiyaṃ. "subhūme sukkhette vihatakhāṇuke bījāni patiṭṭhāpeyyā"ti
1- ettha pana maṇḍabhūmi subhūmīti āgatā. Cātummahāpatheti dvinnaṃ mahāmaggānaṃ
vinivijjhitvā gataṭṭhāne. Ājaññarathoti vinītaassaratho. Odhastapatodoti yathā rathaṃ
abhiruhitvā ṭhitena sakkā hoti gaṇhituṃ, evaṃ ālambanaṃ nissāya tiriyato ṭhapitapatodo.
Yoggācariyoti assācariyo. Sveva assadamme sāretīti assadammasārathi. Yenicchakanti
yena yena maggena icchati. Yadicchakanti yaṃ yaṃ gatiṃ icchati. Sāreyyāti ujukaṃ
purato peseyya. Paccāsāreyyāti paṭinivatteyya.
    Evaṃ heṭṭhā pañcahi aṅgehi samāpattiparikammaṃ kathetvā imāhi tīhi
upamāhi paguṇasamāpattiyā ānisaṃsaṃ dassetvā idāni khīṇāsavassa abhiññāpaṭipāṭiṃ
dassetuṃ so sace ākaṅkhatītiādimāha. Taṃ uttānatthamevāti.
                         9. Caṅkamasuttavaṇṇanā
    [29] Navame addhānakkhamo hotīti dūraṃ addhānaṃ maggaṃ gacchanto khamati,
adhivāsetuṃ sakkoti. Padhānakkhamoti viriyakkhamo. 2- Caṅkamādhigato samādhīti caṅkamaṃ
adhiṭṭhahantena adhigato aṭṭhannaṃ samāpattīnaṃ aññatarasamādhi. Ciraṭṭhitiko hotīti
ciraṃ tiṭṭhati. Ṭhitakena gahitanimittañhi nisinnassa nassati, nisinnena gahitanimittaṃ
@Footnote: 1 dī.Ma. 10/438/299 yaññakathā  2 Sī. padhānavīriyakkhamo



The Pali Atthakatha in Roman Character Volume 16 Page 12. http://84000.org/tipitaka/read/attha_page.php?book=16&page=12&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=252&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=252&pagebreak=1#p12


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]