ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 134.

     Jotipālo ca govindoti nāmena jotipālo ṭhānena 1- mahāgovindo.
Sattapurohitoti reṇuādīnaṃ sattannaṃ rājūnaṃ purohito. Abhisekā 2- atītaṃseti
ete cha satthāro atītaṃse abhisekā ahesuṃ. Nirāmagandhāti kodhāmagandhena
nirāmagandhā. Karuṇe vimuttāti 3- karuṇājjhāne vimuttā, 4- karuṇāya ca  karuṇā-
pubbabhāge ca ṭhitā. Yeteti ete. Ayameva vā pāṭho. Na sādhurūpaṃ āsideti sādhusabhāvaṃ
na ghaṭṭeyya. Diṭṭhiṭṭhānappahāyinanti dvāsaṭṭhidiṭṭhigatappahāyinaṃ. Sattamoti
arahattato paṭṭhāya sattamo. Avītarāgoti avigatarāgo. Etena anāgāmibhāvaṃ paṭikkhipati.
Pañcindriyā mudūti pañca vipassanindriyāni mudūni. Tassa hi tāni sakadāgāmiṃ
upādāya mudūni nāma honti. Vipassanāti saṅkhārapariggahañāṇaṃ. Pubbeva upahaññatīti
paṭhamataraññeva upahaññati. Akkhatoti guṇakhaṇanena akkhato anupahato hutvā. Sesaṃ
sabbattha uttānamevāti.
                         Dhammikavaggo pañcamo.
                        Paṭhamapaṇṇāsako niṭṭhito.
                        ----------------
@Footnote: 1 Ma. dhanena  2 Sī. ahiṃsete. evamuparipi, cha.Ma. ahiṃsakā  3 cha.Ma. karuṇedhimuttāti
@4 cha.Ma. adhimuttā



The Pali Atthakatha in Roman Character Volume 16 Page 134. http://84000.org/tipitaka/read/attha_page.php?book=16&page=134&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3022&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=3022&pagebreak=1#p134


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]