ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 138.

Khīṇāsavassa cittaṃ gahetvā ṭhātuṃ na sakkonti. Kilesā hi uppajjamānā cittaṃ
gaṇhanti nāma. Amissīkatanti kilesā hi ārammaṇena saddhiṃ cittaṃ missaṃ
karonti, 1- tesaṃ abhāvā amissīkataṃ. Ṭhitanti patiṭṭhitaṃ. Āneñjappattanti
acalappattaṃ. Vayañcassānupassatīti tassa cesa 2-  cittassa uppādampi vayampi
passati. Bhusā vātavuṭṭhīti balavā vātakkhandho. Neva saṅkampeyyāti ekabhāgena cāletuṃ
na sakkuṇeyya. Na sampakampeyyāti thūṇaṃ viya sabbabhāgato kampetuṃ na sakkuṇeyya.
Na sampavedheyyāti vedhetvā pavedhetvā cāletuṃ 3- na sakkuṇeyya.
     Nekkhammamadhimuttassāti arahattaṃ paṭivijjhitvā ṭhitassa khīṇāsavassa.
Sesapadesupi arahattameva kathitaṃ. Upādānakkhayassa cāti upayogatthe sāmivacanaṃ.
Asammohañca cetasoti cittassa ca asammohaṃ adhimuttassa. Disvā āyatanuppādanti
āyatanānaṃ uppādañca vayañca disvā. Sammā cittaṃ vimuccatīti sammā
hetunā nayena imāya vipassanāpaṭipattiyā phalasamāpattivasena cittaṃ vimuccati,
nibbānārammaṇe adhimuccati. Athavā iminā khīṇāsavassa paṭipadā kathitā. Tassa
hi āyatanuppādaṃ disvā imāya vipassanāya adhigatassa ariyamaggassānubhāvena
sabbakilesehi sammā cittaṃ vimuccati. Evaṃ tassa sammāvimuttassa .pe. Na
vijjati. Tattha santacittassāti nibbutacittassa. Sesamettha uttānatthamevāti.
                         2. Phaggunasuttavaṇṇanā
     [56] Dutiye samañcopīti 4- uṭṭhānākāraṃ dassesi. Paṭikkamantīti parihāyanti.
No abhikkamantīti na vaḍḍhanti. Sīsaveṭhanaṃ dadeyyāti sīsaṃ veṭhetvā daṇḍakena 5-
samparivattakaṃ bandheyya. Indriyāni vippasīdiṃsūti tasmiṃ maraṇasamaye cha indriyāni
vippasannāni ahesuṃ. Atthupaparikkhāyāti atthānatthaṃ kāraṇākāraṇaṃ upaparikkhane. 6-
Anuttare upadhisaṅkhayeti nibbāne. Adhimuttaṃ hotīti arahattaphalena adhimuttaṃ hoti.
@Footnote: 1 Sī. missīkaronti  2 Ma. tassa ca  3 cha.Ma. pātetuṃ
@4 cha.Ma. samadhosīti  5 Sī. gaṇḍkena  6 Ma. upaparikkhanena



The Pali Atthakatha in Roman Character Volume 16 Page 138. http://84000.org/tipitaka/read/attha_page.php?book=16&page=138&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3108&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=3108&pagebreak=1#p138


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]