ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 145.

     Kiṭṭhādoti kiṭṭhakhādako. Antaradhāpeyyāti nāseyya. Gopasūti gāvo ca
ajikā ca. Sippisambukanti sippiyo ca sambukā ca. Sakkharakathalanti sakkharā ca
kathalāni ca. Abhidosikanti abhiññātadosaṃ kudrūsakabhojanaṃ. Nacchādeyyāti na
rucceyya. Tattha yadetaṃ purisaṃ bhuttāvinti upayogavacanaṃ, taṃ sāmiatthe daṭṭhabbaṃ.
Amuñhāvuso purisanti āvuso amuṃ purisaṃ.
     Sabbanimittānanti sabbesaṃ niccanimittādīnaṃ nimittānaṃ. Animittaṃ
cetosamādhinti balavavipassanāsamādhiṃ. Cīriḷikāsaddoti jhallikasaddo. 1- Sarissati
nekkhammassāti pabbajjāya guṇaṃ sarissati. Arahataṃ ahosīti bhagavato sāvakānaṃ
arahantānaṃ antare eko arahā ahosi. Ayañhi thero satta vāre gihī hutvā
sattavāre pabbaji. Kiṃkāraṇā? kassapasammāsambuddhakāle kiresa ekassa bhikkhuno
gihibhāve vaṇṇaṃ kathesi. So teneva kammena arahattassa upanissaye vijjamāneyeva
satta vāre gihibhāve ca pabbajjāya ca sañcaranto sattame vāre pabbajitvā
arahattaṃ pāpuṇīti.
                         7. Majjhesuttavaṇṇanā
     [61] Sattame parāyane metteyyapañheti parāyanasamāgamamhi metteyyamāṇavassa
pañhe.  ubhante 2- viditvānāti dve ante dve koṭṭhāse jānitvā.
Majjhe mantā na limpatīti mantā vuccati paññā, tāya ubho ante viditvā
majjhe na limpati, vemajjhaṭṭhāne na limpati. Sibbanimaccagāti sibbanisaṅkhātaṃ
taṇhaṃ atīto. Phassoti phassavasena nibbattattā ayaṃ attabhāvo. Eko antoti
ayameko koṭṭhāso. Phassasamudayoti phasso samudayo assāti phassasamudayo, imasmiṃ
attabhāve katakammaphassapaccayā nibbatto anāgatattabhāvo. Dutiyo antoti dutiyo
@Footnote: 1 Sī. ciriḷiyasaddoti ciriyasaddo  2 cha.Ma. ubhonte



The Pali Atthakatha in Roman Character Volume 16 Page 145. http://84000.org/tipitaka/read/attha_page.php?book=16&page=145&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3273&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=3273&pagebreak=1#p145


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]