ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 147.

     Catutthavāre viññāṇaṃ majjheti paṭisandhiviññāṇaṃpi sesaviññāṇaṃpi 1- nāma
rūpapaccayasamudāgatattā nāmarūpānaṃ majjhe nāma.
     Pañcamavāre viññāṇaṃ majjheti kammaviññāṇaṃ majjhe, ajjhattikāyatanesu
vā manāyatanena kammassa gahitattā idha yaṅkiñci viññāṇaṃ majjhe nāma, manodvāre
vā āvajjanassa ajjhattikāyatananissitattā javanaviññāṇaṃ majjhe nāma.
     Chaṭṭhavāre sakkāyoti tebhūmikavaṭṭaṃ. Sakkāyasamudayoti samudayasaccaṃ.
Sakkāyanirodhoti nirodhasaccaṃ. Pariyāyenāti tena tena kāraṇena. Sesaṃ sabbattha
vuttanayeneva veditabbaṃ.
                      8. Purisindriyañāṇasuttavaṇṇanā
     [62] Aṭṭhame aññataroti devadattapakkhiko eko. Samannāharitvāti
āvajjitvā. Idaṃ so "kinnu kho bhagavatā jānitvā kathitaṃ, udāhu ajānitvā,
ekaṃsikaṃ vā kathitaṃ udāhu vibhajjakathitan"ti adhippāyena pucchati. Āpāyikoti apāye
nibbattanako. Nerayikoti nirayagāmī. Kappaṭṭhoti kappaṭṭhiyakammassa katattā kappaṃ
ṭhassati. Atekicchoti na sakkā tikicchituṃ. Dvejjhanti dvidhābhāvaṃ. Vālaggakoṭi-
nittudanamattanti vālassa aggakoṭiyā dassetabbamattakaṃ, vālaggakoṭinipātamattakaṃ vā.
Purisindriyañāṇānīti purisapuggalānaṃ indriyaparopariyattañāṇāni, indriyānaṃ
tikkhamudubhāvajānanañāṇānīti attho.
     Vijjamānā kusalāpi dhammā akusalāpi dhammāti ettakā kusalā dhammā vijjanti,
ettakā akusalā dhammāti jānāmi. Antarahitāti adassanaṃ gatā. Sammukhībhūtāti
samudācāravasena pākaṭā jātā. Kusalamūlanti kusalajjhāsayo. Kusalākusalanti tamhā
@Footnote: 1 Sī. paṭisandhiviññāṇaṃ hi



The Pali Atthakatha in Roman Character Volume 16 Page 147. http://84000.org/tipitaka/read/attha_page.php?book=16&page=147&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3317&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=3317&pagebreak=1#p147


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]